SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४२६ मू. (७४६ ) सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंतु । अगारिणोऽवी समणा भवंतु, सेवंति उ तंऽवि तहप्पगारं ॥ वृ. पुनरप्याक एवैतद्दूषणायाह- स्यादेतद्भवदीयं मतं यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपिडीताश्च तत्कथं ते न तपस्विन इत्येतदाशङ्कयार्द्रक आह-यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भगवताऽभ्युपगम्यते एवं तर्ह्यगारिणोऽपि गृहस्थाः श्रमणा भवन्तु, तेषामपि देशिकावस्थामाशंसावतामपि निष्किञ्चनतयैकाकिविहारित्वं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह ‘सेवंति उ' तुरवधारणे सेवन्त्येव 'तेऽपि' गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति । सूत्रकृताङ्ग सूत्रम् २/६/-/७४६ मू. (७४७) जे यावि बीओदगभोति भिक्ख, भिक्खं विहं जायति जीवियट्ठी । ते नातिसंजोगमविप्पहाय, कायोवगा नंतकरा भवंति ॥ व. पुनरप्यार्द्रको बीजोदकादिभोजिनां दोषाभिधित्सयाऽऽह 'जे यावी' त्यादि, ये चापि 'भिक्षवः' प्रव्रजिता बीजोदकभोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि भिक्षां चाटन्तिजीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोगं' स्वजनसम्बन्धं 'विप्रहाय ' त्यक्त्वा कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमर्द्दकारम्भप्रवृत्तत्वात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति - केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते यत्तु भिक्षाटनादिकमुपन्यस्तं तेषां तद्गृहस्थानामपि केषाञ्चित्संभाव्यते, नैतावता श्रमणभाव इति । अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीर्थिकान्सहायान् विधाय सोल्लुण्ठमसारं वक्तुकाम आह मू. (७४८) इमं वयं तु तुम पाउकुव्वं, पावाइणो गिरिहसि सव्व एव । पावाइणी पुढो किट्टयंता, सयं सयं दिट्टि करेति पाउ ॥ वृ. 'इमां' पूर्वोक्तां वाचं तुशब्दो विशेषणार्थं त्वं 'प्रादुष्कुर्वन्' प्रकाशयन्सर्वानपि प्रावादुकान् 'गर्हसि ' जुगुप्ससे, यस्मात्सर्वेऽपि तीर्थिका बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्तन्ते, ते तु भवता नाभ्युपगभ्यन्ते, ते तु प्रावादुकाः पृथक् पृथक् स्वीयां स्वीयां द्दष्टिं प्रत्येकं स्वदर्शन कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । यदिवा श्लोकपश्चार्द्धमार्द्धककुमार आह-सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । तत्प्रामाण्याच्च वयमपि स्वदर्शनाविर्भावनं कुर्म, तथाहि - अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदस्मदीयं दर्शनम्, एवं व्यवस्थिते काऽत्र परनिन्दा को वाऽऽत्मोत्कर्ष इति । मू. (७४९) ते अन्नमन्नस्स उ गरहमाणा, अक्खंति भो समणा माहणा य । सतोय अत्थी असतो य नत्थी, गरहामो दिट्ठिन गरहामो किंचि ॥ वृ. किं च 'ते अन्नमन्नस्से' त्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्परेण तु स्वदर्शनप्रतिष्ठाशया परदर्शनं गर्हमाणाः स्वदर्शनगुणानाचक्षते, तुशब्दात्परस्परतो व्याहतमनुष्ठानं चानुतिष्ठन्ति, तेच 'श्रमणा' निर्ग्रन्थादयो 'ब्राह्मणा' द्विजातयः सर्वेऽप्येते स्वकं पक्षं समर्थयन्ति परकीय च दूषयन्ति । तदेव पश्चार्द्धेन दर्शयति- 'स्वत' इति स्वकीये पक्षे स्वाभ्युपगमेऽस्ति पुण्यं तत्कार्यं च स्वर्गापवर्गादिकमस्ति अस्वतश्चपराभ्युपगमाञ्च नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीर्थिकाः परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थितत्त्वप्ररूपणतो युक्ति विकलत्वादेकान्तद्दष्टि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy