________________
सूत्रकृताङ्ग सूत्रम् २/४/-/७०३
एवं खलु छजीवनिकाएहिं किच्चं करेमिवि कारवेमिवि, नो चेव णं से एवं भवइ-इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइवि, से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअप्पडिहयपञ्चक्खायपावकम्मे तं० पाणातिवाए जाव मिच्छादंसणसल्ले, एस खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे सुविणमवि अपस्सओ पावे य से कम्मे कज्जइ, से तं सन्निदिट्ठते ।
से किं तं असन्निदिट्टंते ?, जे इमे असन्निणो पाणा तं० - पुढवीकाइया जाव वणस्सइकाइया छट्टा वेगइया तसा पाणा, जेसिं नो तक्का तिवा सन्ना ति वा पन्ना ति वा मणा ति वा वई वा सयं वा करणाए अन्नेहिं वा कारावेत्तए करंतं वा समनुजाणित्तए, तेऽवि णं बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूता मिच्छासंठिया निच्चं पसढविउवातचित्तदंडा तं० ।
३९८
पाणाइवाते जाव मिच्छादंसणसल्ले, इच्चेव जाव नो चेव मणो नो चेव वई पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जूरणयाए पिट्टणयाए परितप्पणयाए ते दुक्खणसोयणजावपरितप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति ।
इति खलु से असन्निणोऽवि सत्ता अहोनिसिं पाणातिवाए उवक्खाइज्जंति जाव अहोनिसिं परिग्गहे उवक्खाइज्जति जाव मिच्छादंसणसल्ले उवक्खाइजंति ।
सव्वजोणियावि खलु सत्ता सन्निणो हुच्चा असन्निणो होति असन्निणो हुच्चा सन्निणो होति, होचा सन्नी अदुवा असन्नी, तत्थ से अविविचित्ता अविधूणित्ता असंमुच्छित्ता अननुतावित्ता असन्निकायाओ वा सन्निकाए संकमंति सन्निकायाओ वा असन्निकायं संकमंति सन्निकायाओ वा सन्निकायं संकमंति असन्निकायाओ वा असन्निकायं संकमंति ।
जेएए सन्नि वा असन्नि वा सव्वे ते मिच्छायारा निच्चं पसढविउवायचित्तदंडा, तं०पाणातिवाए जाव मिच्छादंसणसल्ले, एवं खलु भगवया अस्खाए असंजए अविरए अप्पडिहयप्पच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते से बाले अवियारमनवयणकायवक्के सुविणमवि ण पासइ पावे य से कम्मे कज्जइ ।
वृ. इत्येवं प्रतिपादिते परेण सत्याचार्य आह-यद्यपि सर्वेष्वपि सत्त्वेषु देशकाल - स्वभावविप्रकृष्टेषु वधकचित्तं नोत्पद्यते तथाप्यसावविरतिप्रत्ययत्वात्तेष्वमुक्तवैर एव भवति, अस्य चार्थस्य सुखप्रतिपत्तये भगवता तीर्थकृता द्वौ द्दष्टान्तौ प्रज्ञप्ती' प्ररूपिती, तद्यथा-संज्ञिध्ष्टान्तोऽसंज्ञिष्टान्तश्च । अथ कोऽयं संज्ञिध्ष्टान्तो ?, ये केचन 'इमे' प्रत्यक्षासन्नाः षड् भिरपि पर्याप्तिभिः पर्याप्ताः ईहापोहविमर्शरूपा संज्ञा विद्यन्ते येषां ते संज्ञिनः, पञ्चेन्द्रियाणं येषां ते
पञ्चेन्द्रियाः, करणपर्याप्त्या पर्याप्तकाः, एषांच मध्ये कश्चिदेकः षडजीवनिकायानू प्रतीत्यैवंभूतां 'प्रतिज्ञां' नियमं कुर्यात्, तद्यथा-अहं षट्सु जीवनिकायेषु मध्ये पृथिवीकायेनैवैकेन वालुकाशिलोपलवणादिस्वरूपेण 'कृत्यं' कार्यं कुर्यां स चैवं कृतप्रतिज्ञस्तेन तस्मिन् तस्मात्तं वा करोति कारयति च, शेषकायेभ्योऽहं विनिवृत्तः, तस्य च कृतनियमस्यैवंभूतो भवत्यध्यवसायः, तद्यथा एवं खल्वहं पृथिवीकायेन कृत्यं करोमि कारयामि च तस्य च सामान्यकृतप्रतिज्ञस्य विशेषाभिसंघिर्नैव भवति, तद्यथा - अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन कार्यं करोमि कारयामि च स तस्मात्पृथिवीकायादनिवृत्तोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org