SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३८८ सूत्रकृताङ्ग सूत्रम् २/३/-/६९१ वायसंसिद्धं वा वायसंगहियंवा वायपरिग्गहियं उड्ढवाएसुउड्ढभागीभवति अहेवाएसुअहेभागी भवति तिरियवाएसु तिरियभागी भवति, तंजहा ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणंसिणेहमाहारेति, तेजीवा आहारेति पुढविसरीरंजावसंतं, अवरेऽवियणंतेसिंतसथावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा नानावण्णा जावमक्खायं। अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा तसथावरजोणिएसु उदएसु उदगत्ताए विउद्धृति, तेजीवा तेसिंतसथावरजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा नानावण्णा जावमक्खायं। अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुक्कमा उदगजोणिएसु उदएसु उदगत्ताए विउति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेति, तेजीवा आहारेतिपुढविसरीरंजावसंतं, अवरेऽवि यणंतेसिंउदगजोणियाणं उदगाणं सरीरा नाणनवन्ना जावमक्खायं । अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुक्कमा उदगजोणिएसु उदएसु तसपाणत्ताए विउद्देति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेति, तेजीवा आहारेति पुढविसरीरंजाव संतं, अवरेऽवि यणंतेसिंउदगजोणियाणं तसपाणाणं सरीरा नानावण्णा जावमक्खायं। वृ.अथानन्तरेतद्वक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, “इह' अस्मिन्जगत्येके सत्त्वास्तथाविधकर्मोदयाद्नानाविधयोनिकाः सन्तो यावत्कर्मनिदानेन तत्र' तस्मिन्वातयोनिकेऽप्काये व्युत्क्रम्य' आगत्य 'नानाविधानां' बहुप्रकाराणां त्रसानां' दुर्दुरप्रभृतीनां स्थावराणांच हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदप्कायशरीरं वातयोनिकत्वादपकायस्य वायुनोपादानकारणभूते सम्यक् ‘संसिद्धं निष्पादितं तथा वातेनैव सम्यग् गृहीतमभ्रकपटलान्तर्निर्वृत्तं तथा वातेनान्योऽन्यानुगतत्वात्परिगतं तथोर्ध्वगतेषु वातेषूप्रभागी भवत्यप्कायो, गगनगतवातवशादिविसंमूछतेजलं, तथाऽधस्ताद्गतेषुवातेषुतद्वशाभवत्यधोभागीअप्कायः, एवं तिर्यग्गतेषु वातेषुतिर्यगभागी भवत्यप्कायः। इदमुक्तंभवति-वातयोनिकत्वादप्कायस्य यत्र यत्रासौतथाविधपरिणामपरिणतोभवति तत्रतत्रतत्कार्यभूतंजलमपि संमूर्च्छते, तस्यचाभिधानपूर्वकं भेदंदर्शयितुमाह-तद्यथा-'ओसत्ति अवश्यायः 'हिमयेति शिशिरादौ वातेरिता हिमकणा महिकाः-धूमिकाः करकाः-प्रतीताः 'हरितणुय'त्ति तृणाग्रव्यवस्थिता जलबिन्दवः शुद्धोदकं-प्रतीतमिति । इह' अस्मिनुदकप्रस्तावे एके सत्त्वास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पन्नास्ते जीवास्तेषां नानाविधानां त्रस्थावराणां स्वोत्पत्याधारभूतानांस्नेहमाहारयन्ति,तेजीवास्तच्छरीरमाहारयन्ति, अनाहारका नभवन्तीत्यर्थः, शेषं सुगमं यावदेतदाख्यातमिति। तदेवं वातयोनिकमप्कायं प्रदर्याधुनाप्कायसंभवमेवाप्कायं दर्शयितुमाहअथापरमाख्यातं 'इह' अस्मिन् जगति उदकाधिकारे वा एके सतत्त्वास्तथाविधकर्मीदया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy