SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-३, ३७९ रुक्खत्ताए विउम॒ति । ते जीवा तेसिं पुढवीजोणियाणं रुक्खाणं सिणेहमाहारेति । ते जीवा आहारेति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं नानाविहाणं तसथावराणं पाणाणंसरीरंअचित्तंकुब्बंति परिवद्धत्यंतंसरीरंपुवाहारियंतयाहारियं विपरिणामियंसारूविकडं संतंअवरेवियणंतेसिं रुक्खजोणियाणं रुक्खाणं सरीरानानावण्णानानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपुग्गलविउव्विया ते जीवा कम्मोववनगा भवंतीतिमक्खायं वृ. साम्प्रतं तद्योनिकेष्वेव वनस्पतिषु अपरे समुत्पद्यन्त इत्येतदर्शयितुमाह-सुधर्मस्वामी शिष्योद्देशेनेदमाह-अथापरमेतदाख्यातं पुरा तीर्थकरेण यदिवा तस्यैव वनस्पतेः पुनरपरं वक्ष्यमाणमाख्यातं, तद्यथा-'इह' अस्मिन् जगत्येके केचन तथाविधकर्मोदयवर्तिनः ‘सत्त्वाः' प्राणिनो वृक्षा एव योनि-उत्पत्तिस्थानमाश्रयो येषां ते वृक्षयोनिकाः, इह च यत्पृथिवीयोनिकेषु वृक्षेष्वभिहितंतदेतेष्वपि वृक्षयोनिकेषुवनस्पतिषु तदुपचयकर्तृ सर्वमायोज्यं यावदाख्यातमिति मू. (६७७) अहावरंपुरक्खायंइहेगतियासत्तारुक्खजोणियारुक्खसंभवा रुक्खवुकमा तजोणियातस्संभवा तदुवक्कमा कम्मोवगा कम्मनियाणेणंतत्थवुक्कमा रुक्खजोणिएसुरुक्खत्ताए विउद्भृति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारैति। तेजीवा आहारेति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं अवरेऽवि यणं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नानावना जावते जीवा कम्मोववन्नगा भवंतीतिमक्खायं। मू. (६७८)अहावरंपुरक्खायंइ हेगइया सत्तारुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मनियाणेणं तत्थवुकमा रुक्खजोणिएसुरुक्खेसु मूलत्ताएकंदत्ताएखंधत्ताएतयत्ताए सालत्ताएपवालत्ताए पत्तत्ताएपुप्फत्ताएफलत्ताएबीयत्ताए विउटुंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेति। तेजीवा आहारेति पुढवीसरीरंआउतेउवाउवणस्सइ० नानाविहाणंतसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरगं जाव सारुविकडं संतं, अवरेऽवि य णं तेसिं रुक्खजोणियाणं मूलाणंकंदाणंखंधाणं तयाणं सालाणंपवालाणंजावबीयाणंसरीरानानावण्णा नानागंधा जाव नानावहसरीरपुग्गलविउव्विया ते जीवा कम्मोववनगा भवंतीतिमक्खायं। वृ.साम्प्रतंवनस्पत्यवयवानधिकृत्याऽऽह-अथापरमेतदाख्यातंतद्दर्शयति-'इह' अस्मिन् जगत्येके न सर्वे तथाविधकर्मोदयवर्तिनो वृक्षयोनिकाः सत्त्वा भवन्ति तदवयवाश्रिताश्च परे वनस्पतिरूपा एव प्राणिनो भवन्ति, तथा यो ह्येको वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति, तस्य चापरे तदवयवेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजभूतेषु दशषु स्थानेषु जीवाः समुत्पद्यन्ते, ते च तत्रोत्पद्यमाना वृक्षयोनिका वृक्षोद्भवा वृक्षव्युत्क्रमाश्चोच्यन्ते इति, शेषं पूर्ववत् । इहच प्राक्चतुर्विधार्थप्रतिपादकानिसूत्राण्यभिहितानि, तद्यथा-वनस्पतयः पृथिव्याश्रिता भवन्तीत्येकं १, तच्छरीरं अप्कायादिशरीरंवाऽऽहारयन्तीतिद्वितीयं २,तथा विवृद्धास्तदाहारितं शरीरमचित्तं विध्वस्तंच कृत्वाऽऽत्मसात्कुर्वन्तीति तृतीयं ३, अन्यान्यपि तेषांपृथिवीयोनिकानां वनस्पतीनां शरीराणि मूलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थं ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy