SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-२, ३६३ प्रकारेण साधुगुणान् दर्शयितुमाह-तद्यथानामकेचनोत्तमसंहननधृतिबलोपेताअनगाराभगवन्तो भवन्तीति, ते पञ्चभि* समितिभिः समिताः एव' मित्युपप्रदर्शन औपपातिकमाचाराङ्गसम्बन्धि प्रथममुपाङ्ग तत्र साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः यावद्भूतम्-अपनीतंकेशश्मश्रुलोमनखादिकंयैस्तेतथा, सर्वगात्रपरिकर्मविप्रमुक्तानिष्प्रतिकर्मशरी रास्तिष्ठन्तीति। ते चोग्रविहारिणः प्रव्रज्यापर्यायमनुपाल्य, अबाधारूपे रोगातङ्के समुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किं बहुनोक्तेन! यत्कृतेऽयमयगोलकवनिरास्वादः करवालधारामानवदुरध्यवसायः श्रमणभावोऽनुपाल्यते तमर्थं-सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य अव्याहतमेकमनन्तं मोक्षकारणं केवलज्ञानमाप्नुवन्ति, केवलज्ञानावाप्तेरूचं सर्वदुःखविमोक्षलक्षणं मोक्षमवाप्नुवन्तीति ॥ एके पुनरेकयाऽर्चया-एकेन शरीरेणैकस्माद्वा भवात्सिद्धिगतिं गन्तारो भवन्ति, अपरेपुनस्तथाविधपूर्वकर्मावशेषेसति तत्कर्मवशगाः कालं कृत्वा अन्यतमेषुवैमानिकेषु देवेषूत्पद्यन्ते तत्रेन्द्रसामानिकत्रायस्त्रिंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, नत्वाभियोगिककिल्बिषिकादिष्विति । एतदेवाह-'तंजहे' त्यादि, तद्यथामहद्धर्यादिषु देवलोकेषूत्पद्यन्ते। देवास्त्वेवंभूता भवन्तीति दर्शयति-तेणं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महादगुणोपेता भवन्तीत्यादिकः सामान्यगुणवर्णकः, ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनार्थं दिव्यरूपादिप्रतिपादनं चिकीर्षुराह-'दिव्वेणं रूवेण' मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावद्दिव्यया द्रव्यलेश्ययोपपेता दशापि दिशः समुद्योतयन्तः, तथा 'प्रभासयन्तः' अलंकुर्वन्तो गत्या' देवलोकरूपया कल्याणाः-शोभना गत्या वा-शीघ्ररूपया प्रशस्तविहायोगतिरूपया वा कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्तेभवन्ति, तथाऽऽगामिनि काले भद्रकाः शोभनमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपत्तारश्च भवन्तीति । तदेतत्स्थानमार्यमेकान्तेनैवसम्यग्भूतं सुसाध्वितीत्येतद्दिवतीयस्य स्थानस्यधर्मपाक्षिकस्य विभङ्ग एवमाख्यातः॥ म. (६७१) अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिजइ-इह खलु पाइणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा-अप्पिचछा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्ति कप्पेमाणा विहरंति सुसीला सुब्बया सुपडियाणंदा साहू एगच्चाओ पाणाइवायाओ पडिविरता जावजीवाए एगचाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावजा अबोहिया कम्मंता परपाणपरितावणकरा कजंति ततोविएगचाओ अप्पडिविरया। से जहानामए समणोवासगा भवंति अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेयणानिज्जराकिरियाहिगरणबंधमोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरकखसकिंनरकिंपुरिसगरुलगंधव्यमहोरगाइएहिं देवगणेहिं निग्गंथाओपावयणाओ अणइक्कमणिज्जाइणमेव निग्गंथे पावयणे निस्संकिया निक्कंखिया निव्वितिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो ! निग्गंथे पावयणे अढे अयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy