SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३५६ सूत्रकृताङ्ग सूत्रम् २/२/-/६६६ केषूत्पद्यन्त इत्यादि सर्वं पूर्वोक्तं भणनीयं यावत्ततश्च्युता मनुष्यभवं प्रत्यायाता एलमूकत्वेन तमोऽन्धतया जायन्ते। तदेवमेतत्स्थानमनार्यकेवलम्-असंपूर्णमनैयायिकमित्यादि यावदेकान्तमिथ्याभूतं सर्वथैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं विभङ्गो' विभागः स्वरूपमाख्यातमिति ॥ उक्तान्यधर्मधर्ममिश्रस्थानानि, साम्प्रतंतदाश्रिताः स्थानिनोऽभिधीयन्ते यदिवा प्राक्तनमेवान्येन प्रकारेण विशेषिततरमुच्यते-तत्राद्यमधार्मिकस्थानकमाश्रित्याह मू. (६६७) अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति-गिहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणुया अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मप लोई अधम्मपलजणा अधमम्मसीलसमुदायारा अधम्मेणं चेव वितिं कप्पेमाणा विहरति । हणछिंद भिंद विगत्तगालोहियपाणीचंडा रुद्दाखुद्दासाहस्सिया उक्कुंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुला दुस्सीलादुव्वया दुप्पडियाणंदाअसाहू सव्वाओपाणाइवायाओ अप्पडिविरया जावज्जीवाए जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए सव्वाओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, सव्वाओ ण्हाणुम्मदणवण्णगगंधविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओ अप्पडिविरया जावजीवाए सव्वाओ सगडरहजाणजुग्गगिल्लिथिल्लिसियासंदमाणियासयणासणवाहणभोगभोयणपवित्थरविहीओ अप्पडिविरया जावजीवाए सव्वाओ कयविक्कयमासद्धमासरूवगसंववहाराओ अप्पडिविरया जावजीवाए सव्वाओ हिरण्णसुवण्णधनधन्नमणिमोत्तियसंखसिलप्पवालाओ अप्पडिविरया जावजीवाए सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए। ___ सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावजीवाए सव्वाओ करणकारावणाओ अप्पडिविरया जावज्जीवाए सव्वाओ पयणपयावणाओ अप्पडिविरया जावज्जीवाए सव्वाओ कुट्टणपिट्टणतज्जणताडणवहबंधपरिकिलेसाओअप्पडिविरया जावजीवाए, जेआवण्णेतहप्पगारा सावजा अबोहिया कम्मंता परपाणपरियावणकरा जे अणारिएहिं कज्जंति ततो अप्पडिविरया जावज्जीवाए, से जहानामए केइ पुरिसे कलममसूरतिलमुग्गमासनिष्फावकुलत्थआलिसंदगपलिमंथगमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति। एवमेवतहप्पगारे पुरिसजाए तित्तिरवगलावगकवोतकविंजलमियमहिसवराहगाहगोहकुम्मसिरिसिवमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति, जावि य से बाहिरिया परिसा भवइ, तंजहा-दासे इ वा पेसेइ वा भयए इवा भाइले इ वा कम्मकरए इ वा भोगपुरिसे इवा तेसिंपिय णं अनयरंसि वा अहालहुगंसि अवराहसि सयमेव गरुयं दंडं निवत्तेइ। तंजहा-इमंदंडेह इमं मुंडेह इमंतजेह इमंतालेह इमं अदुयबंधणं करेह इमंनियलबंधणं करेह इमं हड्डिबंधणं करेह इंम चारगबंधणं करेह इमं नियलजुयलसंकोदियमोडियं करेह इमं हत्थछिन्नयंकरेह इमं पायछिन्नयंकरेह इमं छनछिन्नयं करेह इमं नक्कओट्ठसीसमुहछिन्नयं करेह वेयगछहियं अंगछहियंपक्खाफोडियंकरेह इमंनयणुप्पाडियं करेह इमंदसणुप्पाडियंवसणुपाडियं जिब्भुप्पाडियं ओलंबियं करेह घसियं करेह घोलियं करेह सूलाइयं करेह सूलाभिन्नयं करेह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy