________________
श्रुतस्कन्धः-२,अध्ययनं-२,
३५१ पिट्टणपरितिप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति, ते महया आरंभेणं ते महया समारंभेणंतेमहयाआरंभसमारंभेणंविरुयस्वेहिं पावकम्मकिच्चेहिउरालाइंमाणुस्सगाई भोगभोगाई भुंजित्तारो भवंति।
तंजहा-अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयनं सयनकाले सपुव्वावरं च णं न्हाए कयबलिकम्मेकयकोउयमंगलपायच्छित्ते सिरसा न्हाए कंठेमालाकडे आविद्धमणिसुवन्ने कप्पियमालामउली पडिबद्धसरीरे वग्घारियसोणिसुत्तमगल्लदामकलावे अहतवत्थपरिहिएचंदणोक्खित्तगायसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसिइत्थीगुम्मसंपरिघुडे सव्वराइएणंजोइणा झियायमाणेणं महयाहयनट्टगीयवाइययंतीतलतालतुडियघणमुइंगपडुपवाइयरवेणं उरालाइंमाणुस्सगाई भोगभोगाइं जमाणे विहरइ।
तस्स णं एगमवि आणवेमाणस्स जाव चत्तारिपंच जणा अवुत्ता चेव अब्भुटुंति, भणह देवाणुप्पिया! किं करेमो? किं आहरेमो? किं उवमेणो? किं आचिट्ठामो ! किंभे हियं इच्छियं किंभे आसगस्स सयइ?, तमेव पासित्ता अनारियाएवं वयंति-देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिज्जे खलु अयं पुरिसे, अन्नेवि य णं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभिक्कंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अइयायरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लहबोहियाए यावि भविस्सइ।
इच्चेयस्स ठाणस्स उट्ठिया वेगे अभिगिज्झंति अनुट्ठिया वेगे अभिगिझंति अभिझंझाउरा अभिगिज्झंति, एस ठाणे अनारिए अकेवले अप्पडिपुन्ने अनेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्याणमग्गे अनिजाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे अमाहु एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए।
वृ.अयंचात्र पूर्वस्माद्विशेषः-पूर्वत्र वृत्तिःप्रतिपादिता प्रच्छन्नं वा प्राणव्यपरोपणं कुर्यात्, इह तु कुतश्चिनिमित्तात्साक्षाज्जनमध्ये प्राणिव्यापादनप्रतिज्ञां विधाबोद्यच्छत इति दर्शयति । अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कुपितो वा पर्षदो मध्यादभ्युत्थयैवंभूतां प्रतिज्ञां विदध्यात्-यथाऽहम् ‘एनं' वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञां कृत्वा पश्चात्तित्तिरादिकं हन्ता भेत्ता छेत्तेति ताच्छीलिकस्तृन लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति ।इह चाधर्मपाक्षिकेष्वभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथच्चिदभिधातव्याः, तत्र पूर्वमनपराधक्रुद्धा अभिहिताः, साम्प्रतमपराधक्रुद्धान् दर्शयितुमाह_ 'सेएगइओ' इत्यादि,अथैकः कश्चित्प्रकृत्याक्रोधनोऽसहिष्णुतया केनचिदादीयत्इत्यादानं शब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात्, शब्दादानेन तावत्केनचिदाक्रुष्टोनिन्दितो वावाचा विरुध्येत, रूपादानेनतुबीभत्सं कञ्चनद्दष्टवाऽपशकुनाध्यवसायेन कुप्येत, गन्धरसादिकं त्वादानं सूत्रेणैवदर्शयितुमाह-अथवा खलस्य-कुथितादिविशिष्टस्यदानं खलस्य वाऽल्पधान्यादेर्दानं खलदानं तेन कुपितः, अथवा सुरायाः स्थालकं-कोशकादि तेन विवक्षितलाभा भावात् कुपितः गृहपत्यादेस्तेन कुर्यादित्याह-स्वयमेवाग्निकायेन-अग्निना तत्सस्यानि-खलकवर्तीनि शालिव्रीह्यादीनि 'ध्मापयेदं - दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org