SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३४५ श्रुतस्कन्धः-२, अध्ययनं-२, तृतीयसमयेतत्कमपिक्षयाऽकर्मतापिच भवति, एवंतावद्वीतरागस्येप्रित्ययिकंकर्म आधीयते' सम्बध्यते। तदेतत्रयोदशं क्रियास्थानं व्याख्यातं । येपुनस्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः, तेतुयानि प्रागुक्तानीर्यापथवानि द्वादशक्रियास्थानानितेषु वर्तन्तेतेषांचतद्वर्तिनामसुमनां मिथ्यात्वाविरतिप्रमादकषाययोगनिमित्तः सांपरायिको बन्धो भवति, यत्र च प्रमादस्तत्र कषाया नियमाद्भवन्ति, कषायिणश्च योगाः, योगिनस्त्वेते भाज्याः, तत्र प्रमादकषायप्रत्ययिको बन्धोऽनेकप्रकारस्थिति, तद्रहितस्तु केवलयोगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम्॥एतानित्रयोदश क्रियास्थानानि न भगवद्वर्धमानस्वामिनैवोक्तानि अपि त्वन्यैरपीत्येतद्दर्शयितुमाह - 'से बेमी'त्यादि, सोऽहं ब्रवीमीति, यत्प्रागुक्तं तद्वा ब्रवीमीति, तद्यथा-ये तेऽतिक्रान्ता ऋषभादयस्तीर्थकृतो येच वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयोये चागामिनः पद्मनाभादयोऽर्हन्तोभगवन्तःसर्वेऽपितेपूर्वोक्तान्येतानि त्रयोदशक्रियास्थानान्यभाषिषुः भाषन्तेभाषिष्यन्ते च।तथा तत्स्वरूपतस्तद्विपाकतश्च प्ररूपितवन्तःप्ररूपयन्ति प्ररूपयिष्यन्तिच।तथैतदेव त्रयोदशं कियास्थानं सेवितवन्तः सेवन्ते सेविष्यन्ते च, यथा हि जम्बूद्वीपे सूर्यद्वयं तुल्यप्रकाशं भवति यथावासशोपकरणाः प्रदीपास्तुल्यप्रकाशाभवन्ति एवं तीर्थकृतोऽपिनिरावरणत्वात् कालत्रयवर्तिनोऽपि तुल्योपदेशा भवन्ति। साम्प्रतं त्रयोदशसु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्विभणिषुराह मू. (६६२) अदुत्तरं चणंपुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु नानापन्नाणं नानाछंदाणं नानासीलाणं नानादिट्ठीणं नानारूईणं नानारंभाणं नानाज्झवसाणसंजुत्ताणं नानाविहपावसुयज्झयणं एवं भवइ, तंजहा - भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणंगयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वगलक्खणं लावयलक्खणं सुभगाकरं दुब्भगाकरं गमाकरं मोहणकरं आहव्वणिं पागसासणिं दव्वहोमं खत्तियविजं चंदचरियं सूरचरियं सुक्चरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचक्कं वायसपरिमंडलं पंसुवुद्धिं केसवुट्टि मंसवुद्धिं रुहिरवुट्टिवैतालिं अद्धवेतालिंओसोवर्णितालुगधाडणिं विसल्लकरणिं पक्कमणिं अंतद्धाणिं आयमिणिं एवमाहआओ विजाओ अन्नस्स हेउं पउंजंति पाणस्स हेउं पउंजंति वत्थस्स हेउं पउंजंति लेणस्स हेउं पउंजंति सयणस्स हेउं पउंजंति, अन्नेसिं वा विरूवरूवाणं कामभोगाण हेउं पउंजंति, तिरिच्छं ते विजं सेवेति,ते अनारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्नयराइंआसुरियाई किबिसियाइंठाणाइंउववत्तारोभवंति, ततोऽवि विप्पमुच्चमाणा भुञ्जो एलमूयताएतमअंधयाए पच्चायंति। वृ. अस्मात्रयोदशक्रिस्थानप्रतिपादनादुत्तरं यदत्र न प्रतिपादितं तदधुनोत्तरभूतेनाने सूत्रसंदर्भेण प्रतिपाद्यते, यथाऽऽचारे प्रथमश्रुतस्कन्धे यन्नाभिहितं तदुत्तरभूतामिश्चूलिकाभिः प्रतिपाद्यते, तथा चिकित्साशास्त्रमूलसंहितायां श्लोकस्थाननिदानशारीरचिकित्सित कल्पसंज्ञकायां यन्नाभिहितंतदुत्तरेऽभिधीयते, एवमन्यत्रापि छंदश्चित्त्यादावुत्तरसद्भावोऽवगन्तव्यः, तदिहापि Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy