SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् २/१/-/६४७ जे इमे तसथावरा पाणा भवंति ते नो सयं समारंभइ नो वऽण्णेहिं समारंभावेति अन्ने समारभंतेवि न समणुजाणंति इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू ।। जे इमे कामभोगा सचित्ता वा अचित्ता वा ते नो सयं परिगिण्हंति नो अन्नेणं परिगिण्हावेति अन्नं परिगिण्हंतंपि न समणुजाणंति इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू जंपिय इमं संपराइयंकम्मं कज्जइ, नो तं सयं करेति नो अन्नाणं कारवेति अन्नंपि करेंतं न समनुजाणइ इति, से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते । सेभिक्खू जाणेज्जा असणं वा ४ अस्सि पडियाए एवं साहम्मियं समुद्दिस्स पाणाई भूताई जीवाई सत्ता समारंभ समुद्दिस्स कीतं पामिच अच्छिज्जं अनिसट्टं अभिहडं आहट्टुद्देसियं तं चेतियं सिया तं अप्पणो पुत्ताईणट्ठाए जाव आएसाए पुढो पहेणाए सामासाए पायरासाए संनिहिसंनिचओ किज्जइ इहएतेसिं प्राणवाणं भोयणाए नो सयं भुंजइ नो अन्नेगं भुंजावेति अन्नंपि भुंजंतं न समनुजाणइ इति, से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते । ३२४ त्था भिक्खू परकडं परनिट्ठितमुग्गमुप्पायणेसणासुद्धं सत्थाईयं सत्थपरिणामियं अविहंसियं एसियं वेसियं सामुदानियं पत्तमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवनेवणभूयं संजमजायामायावत्तियं बिलमिव पन्नगमृतेणं अप्पाणेणं आहारं आहारेज्जा अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले । से भिक्खू मायन्त्रे अन्नयरं दिसं अनुदिसं वा पडिवन्ने धम्मं आइक्खे विभए किट्टे उवट्टिएसु वा अनुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए, संतिविरतिं उवसमं निव्वाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अनतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अनुवाई किट्टए धम्मं ।। से भिक्खु धम्मं किट्टमाणे नो अन्नस्स हेउं धम्ममाइक्खेज्जा, नो पाणस्स हेउं धम्ममाइक्खेज्जा, नोवत्स हे धम्ममाइक्खेज्जा, नो लेणस्स हेउं धम्ममाइक्खेजा, नो सयणस्स हेउं धम्ममाइक्खेज्जा, नो अन्नेसिं विरुवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा, नन्नत्था कम्मनिज्जरट्ठाए धम्ममाइक्खेज्जा । इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोच्चा निसम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया जे तस्स भिक्खुस्स अंतिए धम्मं सोचा निसम्म सम्मं उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया ते एवं सव्वोवगता ते एवं सव्वोवरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुड त्तिबेमि ॥ एवं से भिक्खू धम्मट्ठी धम्मविऊ नियागपडिवण्णे से जहेयं बुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिन्नायकम्मे परिन्नायसंगे परिन्नायगेहवासे उवसंते समिए सहिए सया जए, सेवं वयणिज्जे । तंजहा-समणेति वा माहणेति वा खंतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुतीति वा कतीति वा विऊति वा भिक्खुति वा लूहेति वा तीरट्ठीति वा चरणकरणपारविउत्तिबेमि वृ. 'तत्रे' ति कर्मबन्धप्रस्तावे खलु वाक्यालङ्कारे 'भगवता उत्पन्नज्ञानेन तीर्थकृता षडजीवनिकाया हेतुत्वेनोपन्यस्ताः, तद्यथा पृथिवीकायो यावत्त्रसकायोऽपीति, तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा स्वसंवित्तिसिद्धेन दृष्टान्तेन दर्शयितुमाह तद्यथा नाम मम 'असातं' दुःखें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy