SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् २/१/-/६४१ भविष्यन्ति च भूतानि तथा आयुष्कधारणाजीवास्तान् तथा सत्त्वास्तथाविधवीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपेस्तान्न समुच्छेदयन्ति, असदभिप्रायप्रवृत्तत्वात्,तेचैवंविधास्तज्जीवतच्छरीरवादिनोलोकायतिकाअजितेन्द्रियतया कामभोगावसक्ताः पूर्वसंयोगात्-पुत्रदारादिकाअहीणाः-प्रभ्रष्टा आराधातः सर्वहेयधर्मेभ्य इत्यार्यो मार्ग-सदनुष्ठानरूपस्तमसंप्राप्ता इति।। एवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकद्वयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पौण्डरीकोत्क्षेपणादिकं कार्य प्रसाधयन्तीति । अयं च प्रथमः पुरुषस्तज्जीवतच्छरीरवादी परिसमाप्त इति ॥ प्रथमपुरुषानन्तरं द्वितीयं पुरुषजातमधिकृत्याह मू. (६४२) अहावरे दोच्चे पुरिसजाए पंचमहब्भूतिएत्ति आहिज्जइ, इह खलु पाइणं वा ६ संतेगतिया मणुस्सा, भवंति अनुपुव्वेणं लोयं उववन्ना, तंजहा-आरिया वेगे अनारिया वेगे एवं जाव दुरूवा वेगे, तेसिंचणं महंएगेराया भवइ महया० एवं चेव निरवसेसं जाव सेणावइपुत्ता, तेसिंचणंएगतिए सड्ढा भवंति कामंतं समणाय माहणाय पहारिसुंगमणाए, तत्य अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणंधम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो! जहा मए एस धम्मे सुअक्खाए सुपनत्ते भवति। इह खलु पंच महाभूता, जेहिं नो विजइ किरियाति वा अकिरियाति वा सुक्कडेति वा दुक्कडेति वा कल्लाणेति वा पावएति वा साहुति वा असाहुति वा सिद्धीति वा असिद्धीति वा निरएतिवाअनिरएतिवा अविअंतसोतणमायमवि ॥तंच पिहुद्देसेणंपुढोभूतसमवातंजाणेजा, तंजहा-पुढवी एगे महब्भूते आऊदुच्चे महब्भूते तेऊ तच्चे महब्भूते वाऊ चउत्थे महन्भूते आगासे पंचमे महब्भूते, इच्छेते पंच महब्भूया अनिम्मिया अनिम्माविता अकडा नो कित्तिमा नो कडगा अनाइया अनिहणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा, पुन एगे एवमाहु-सतो नत्थि विणासो असतो नत्थि संभवो। एतावताव जीवकाए, एतावताव अस्थिकाए, एतावताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि ॥से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अविअंतसोपुरिसमविकीणित्ताघायइत्ताएत्थंपिजाणाहि नत्थित्थदोसो, तेनोएवं विप्पडिवेदेति, तंजहा-किरियाइवाजावऽनिरएइवा, एवंतेविरुवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइंकामभोगाई समारभंति भोयणाए। एवमेव ते अनारिया विपडिवना तं सद्दहमाणातं पत्तियमाणा जाव इति,ते नो हब्बाए नोपाराए, अंतरा कामभोगेसु विसण्णा, दोचे पुरिसजाए पंचमहन्भूतिएत्ति आहिए। वृ.अथशब्द आनन्तर्यार्थे, प्रथमपुरुषानन्तरमपरोद्वितीयः पुरुष एवपुरुषजातः पञ्चभिः पृथिव्यप्तेजोवाय्वाकाशाख्यैश्चरति पञ्चभूतिकः पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यस्य स पञ्चभूतिको, मत्वर्थीयष्ठक्, सच सांख्यमतावलम्बी आत्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात्भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृत्वाभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी वा नास्तिको भूतव्यतिरिक्तनास्तित्वाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चभूतात्मवाद्यभिधीयते चेति । अत्र च प्रथमपुरुषगमेन 'इह खलु पाइणं वेत्यादिको ग्रन्थः सपन्नत्ते भवती'त्येतत्पर्यवसानोऽवगन्तव्य इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy