________________
३०४
सूत्रकृताङ्ग सूत्रम् २/9/-/६४१
नोपलभ्यते तस्मात्तन्मिथ्या यत्कश्चिदुच्यतेयथाऽस्त्यात्मा परलोकानुयायीति॥एतदध्यवसायी च 'स' लोकायतिकः स्वतः प्राणिनामेकेन्द्रियादीनां 'हन्ता' व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः खङ्गादिना धातयत, पृथिव्यादिकं खनतेत्यादि सुगमं यावद् ‘एतावानेव' शरीरमात्र एव जीवः, ततः परलोकिनोऽभावान्नास्ति परलोकः, तदभावाच्यथेष्टमासत तथा चोक्तम् - ॥१॥ "पिब खाद च साधुशोभने !, यदतीतं वरगात्रि! तन्नते।
न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ।। तदेवं परलोकयायिनो जीवस्याभावान्न पुण्यपापे स्तः नापि परलोक इत्ययं येषां पक्षस्ते लोकायतिकास्तज्जीवतच्छरीरवादिनो नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्ति-अभ्युपगच्छन्ति, तद्यथाक्रियां वा सदनुष्ठाना त्मिकाम् अक्रियांवा-असदनुष्ठानरूपाम्, एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तक्रियावाप्तकर्मणो भोक्ता स्यात्ततोऽपायभयात्सदनुष्ठानचिन्ता स्यात्, तदभावाच्च सक्रियादिचिन्ताऽपि दूरोत्सादितैव।तथसुकृतं दुष्कृतंवा कल्याणमिति वा पापमिति वा-साधु कृतमसाधुकृतमित्यादिकाचिन्तैवनास्ति, तथाहि-सुकृतानां-कल्याणविपाकिनांसाधुतयाऽवस्थानं दुष्कृतानांच-पापविपाकिनामसाधुत्वेनावस्थानम्, एतदुभयमपि सत्यात्मनितत्फलमुजिसंभवति, तदभावाच कुतोऽनर्थकौ हिताहितप्राप्तिरिहा स्यातां? ।
तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपासिद्धिस्तद्विपर्ययेणासिद्धि, तथा दुष्कृतेन-पापानुबन्धिना असाध्वनुष्ठानेन नरकोऽनरकोवा-तिर्यक्नरामरगतिलक्षणः स्यादित्येवमात्मिका चिन्तैवन भवेत्, तदाधारस्यात्मसद्भावस्यानभ्युपगमादिति भावः। पुनरपिलोकायतिकानुष्ठानदर्शनायाह-‘एवंते' इत्यादि 'एवम् अनन्तरोक्तेन प्रकारेण ते नास्तिकाआत्माभावं प्रतिपद्य विरूपं-नानाप्रकाररूपं-स्वरूपं येषांतेतथा कर्मसमारम्भाः-सावद्यानुष्ठानरूपाः पशुघातमां सभक्षणसुरापाननिलाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भैः कृषीबलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् ‘समारभन्ते' समाददति तदुपभोगार्थमिति।
___साम्प्रतं तज्जीवतच्छरीरवादिमतमुपसंजिघृक्षुः प्रस्तावमारचयन्नाह-'एवं चेग' इत्यादि, मूर्तिमतः शरीरादन्यदमूतं ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैवगुणिनाभाव्यम्, अतः शरीरात्पृथग्भूतआत्माऽमूर्तोज्ञानवत् तदाधारभूतोऽस्तीति, नचात्माभ्युपगममन्तरेणतज्जीवतच्छरीरवादिनः कथञ्चिद्विचार्यमाणंमरणमुपपद्यते, श्यन्ते च तथाभूतएव शरीरे म्रियमाणा मृताच, तथा कृतः समागतोऽहं कुतरःचेदंशरीरंपरित्यज्य यास्यामि?, तथा 'इदं' मेशरीरंपुराणंकर्मेत्येवमादिकाः शरीरात्पृथग्भावेनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि स्वानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथगजीवास्तित्वमश्रद्दधानाः 'प्रागलिभकाः' प्रागल्भ्येन चरन्ति धृष्टतामापना अभिदधति-यद्ययमात्मा शरीरात्पृथग्भूतः स्यात् ततः संस्थानवर्णगन्धरसस्पर्शान्यतमगुणोपेतः स्यात्, नचतेवराकाः स्वदर्शनानुरागा तमसावृतदृष्टयएतद्विदन्ति यथा-मूर्तस्यायंधर्मोनामूर्तस्य, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, न च तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि विद्यत इति, एवं युक्तियुक्तमप्यात्मानं धाष्टर्यान्नाभ्युपगच्छन्ति।
तथा निष्क्रम्य' च स्वदर्शनविहितां प्रव्रज्यांगृहीत्वा नान्यो जीवःशरीराद्विद्यतइत्येवंयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org