SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ३०२ सूत्रकृताङ्ग सूत्रम् २/9/-/६४१ भवन्ति, ते चानार्यक्षेत्रोत्पन्ना अमी द्रष्टव्याः, तद्यथा। ॥१॥ सगजवणसवरबब्बर कायमुरुंडोड्डगोड्डपक्कणिया। अरबागहोणरोमय पारसखसखासिया चेव ॥ ॥२॥ डोंबिलयलउसबोक्कस भिल्लंधपुलिंदकोंबभमररुया। कोंचा य चीणचंचुयमालव दमिला कुलग्धा य ।। ॥३॥ केकयकिरायहयमुहखरमुह तह तुरगमेंढयमुहा य। हयकण्णा गयकण्णा अन्ने य अनारिया बहवे॥ ॥४॥ पावा य चंडदंडा अनारिया निग्धिणा निरनुकंपा। धम्मोत्ति अक्खराइंजेण न नजंति सुमिणेवि।। इत्यादि । तथोच्चैर्गोत्रम्-इक्ष्वाकुवंशादिकं येषां ते तथाविधा एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा 'नीचैर्गोत्रं' सर्वजनावगीतं येषां ते तथा एके केचन नीचेरौत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, तेचोच्चैर्गोत्रा नीचैर्गोत्रावा।कायोमहाकायः प्रांशुत्वं तद्विद्यते येषां ते कायवंतः, तथा 'ह्रस्ववन्तो' वामनककुब्लवडमादय एके केचन तथाविधनामकर्मो दयवर्तिनः, तथा शोभनवर्णा सुवर्णा-प्रतप्तचामीकरचारुदेहाः, तथा दुर्वणाः-कृष्णरुक्षादिवर्णा एके केचन, तथा सुरूपाःसुविभक्तावयवचारुदेहाः, तथा दुष्टरूपादुरूपाबीभत्सदेहाः, तेषां चोच्चैर्गोत्रादिविशेषमविशिष्टानांमहान्कश्चिदेवैकस्तथाविधकर्मोदयाद्राजा भवति। सविशेष्यते-महाहिमवन्मलवमन्दरमहेन्द्राणामिवसारः-सामर्थ्य विभवोवायस्यसतथा इत्येवंराजवर्णको यावदुपशान्तडिम्बडमरराज्यंप्रसाधयंस्तिष्ठतीति, तत्र डिम्बः-परानीकशृगालिको डमरं-स्वराष्ट्रक्षोभः, पर्यायौ वैतावत्यादरख्यापनार्थमुपात्तौ इति । तस्य चैवंविधगुणसंपदुपेतस्य राज्ञ एवंविधापर्षद्भवति, तद्यथा-उग्रास्तत्कुमाराश्चोग्रपुत्राः, एवंभोगभोगपुत्रादयोऽपिद्रष्टव्याः, शेषंसुगमं, यावत्सेनापतिपुत्राइति, नवरं 'लेच्छइत्तिलिप्सुकः सचवणिगादिः, तथाप्रशास्तारोबुद्ध्युपजीविनो मन्त्रिप्रभृतयः, तेषां च मध्ये कश्चिदेवैकः श्रद्धावान्-धर्मलिप्सुर्भवति, 'काम' मित्यवधृतार्थेऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा 'संप्रधारितवन्तः' समालोचितवन्तो धर्मप्रतिबोधनिमित्तं तदन्तिकगमनाय, तत्र चान्यतरेण धर्मेण-स्वसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं नाम संप्रघार्य-तं राजानं स्वकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गत्वैवमूचुः, तद्यथा एतद्यथाऽहं कथयिष्यामि एव'मिति च वक्ष्यमाणनीत्या भवन्तो-यूयंजानीतभयात्रातारो वा 'यथा' येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति । एवं तीर्थकः स्वदर्शनानुरञ्जितोऽन्यस्यापि राजादेः स्वाभिप्रायेणोपदेशंददाति । तत्राद्यःपुरुषजातस्तज्जीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनांचक्रे, तद्यथा-'ऊर्ध्वम् उपरि पादतलादघश्च केशाग्रमस्तकात्तिर्यक् च त्वक्पर्यन्तो जीवः, एतदुक्तं भवति-यदेवैतच्छरीरं स एव जीवो, नैतस्माच्छरीराद्व्यतिरिक्तोऽस्त्यात्मेत्यतस्तप्रमाण एव भवत्यसौ, इत्येवं च कृत्वैष आत्मा योऽयं कायोऽयमेव च तस्यात्मनःपर्यवः ‘कृत्स्नः' संपूर्ण पर्यायः' अवस्थाविशेषः, तस्मिंश्च कायात्मन्यवाप्तेतदव्यतिरेका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy