________________
श्रुतस्कन्धः-१, अध्ययनं-१३,
___२५९ मू. (५७४) अरति रतिं च अभिभूय भिक्खू, बहूजणे वा तह एगचारी।
एगंतमोनेन वियागरेज्जा, एगस्स जंतो गतिरागती य। वृ. तदेवं भिक्षोरनुकूलविषयोपलब्धिमतोऽप्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवंभावयुक्ततयाच मृतकल्पदेहस्यसुदृष्टधर्मणएषणानेषणाभिज्ञस्या-नपानादावमूर्छितस्य सतः क्वचिद् ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादुष्यात् सा चापनेतव्येत्येतदाह-महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्क र्मोदयादरति संयमेसमुत्पद्येत तांचोत्पन्नामसौ भिक्षु संसारस्वभावं परिगणय्य तिर्यङ्नारकादिदुःखं चोत्प्रेक्षमाणः स्वल्पं च संसारिणामायुरित्येवं विचिन्त्याभिमवेद, अभिभूय चासावेकान्तमौनेन व्यागृणीयादित्युत्तरेण सम्बन्धः।
तथा रतिंच असंयमे सावद्यानुष्ठाने अनादिभवाभ्यासादुत्पन्नामभिभवेदाभिभूयचसंयमोधुक्तो भवेदिति । पुनः साधुमेव विशिनष्टि-बहवो जनाः-साधवो गच्छवासितया संयमसहाया यस्यसबहुजनः,तथैकएवचरति तच्छीलश्चैकचारी, सच प्रतिमाप्रतिपन्नएकल्लविहारी जिनकल्पादिर्वा स्यात्, सच बहुजन एकाकी वा केनचित्पृष्टोऽपृष्टो वैकान्तमौनेन-संयमेन करणभूतेनव्यागृणीयात् धर्मकथावसरे, अन्यदा संयमाबाधया किञ्चित्धर्मसंबद्धं ब्रूयात्, किंपरिगणय्यैत्कुर्यादिः त्याह, यदिवा किमसीब्रूयादिति दर्शयति-‘एकस्य' असहायस्य जन्तोःशुभाशुभसहायस्य ‘गतिः' मनं परलोके भवति, तथा आगति-आगमनं भवान्तरादुपजायते कर्मसहायस्यैवेति, उक्तं च॥१॥ “एकः प्रकुरुते कर्म, भूनक्त्येकश्च तत्फल् ।
जायते भ्रियते चैक, एको याति भवान्तरम्॥ इत्यादि।तदेवंसंसारेपरमार्थतोन कश्चित्यहायोधर्ममेकं विहाय, एतद्विगणय्यमुनीनामयं मौनः-संयमस्तेन तप्रधानं वा ब्रूयादिति । मू. (५७५) सयं समेचा अदुवाऽवि सोचा, भासेज धम्म हिययं पयाणं ।
जे गरहिया सणियाणप्पओगा, न तानि सेवंति सुधीरधम्मा। वृ. किञ्चान्यत्-‘स्वयम्' आत्मना परोपदेशमन्तरेण ‘समेत्य' ज्ञात्वा चतुर्गतिकं संसारं तत्कारणानिच मिथ्यात्वाविरतिप्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षतत्कारणानिचसम्यगदर्शनज्ञानचारित्राण्येतत्सर्वं स्वतएवावबुध्यान्यस्माद्वाऽऽचादिः सकाशाच्छ्रुत्वाऽन्यस्मै मुमुक्षवे 'धर्म' श्रुतचारित्राख्यं भाषेत।
किंभूतं ?-प्रजायन्त इति प्रजाः-स्थावरजङ्गमा जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्मं ब्रूयादिति । उपादेयं प्रदर्श्य हेयं प्रदर्शयति-ये 'गर्हिता' जुगुप्सिता मिथ्यात्वाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवःसह निदानेन वर्तन्तइति सनिदानाःप्रयुज्यन्त इति प्रयोगा-व्यापार धर्मकथाप्रबन्धा वा ममास्मात्सकाशात्किञ्चित् पूजालाभसंस्कारादिकं भविष्यतीत्येवंभूतनिदानाऽऽसंशारूपास्तांश्चारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो न सेवन्ते' नानुतिष्ठन्ति । यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगोः, तद्यथा-कुतीर्थिकाः सावद्यानुष्ठानरता निःशीला निव्रताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोदघट्टनया मर्मवेधिनः सुधीरधर्माणो वाक्कण्टकान् ‘न सेवन्ते' नब्रुवत इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org