SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०८ सूत्रकृताङ्ग सूत्रम् १/१०/-/४८६ निष्किञ्चनतया तृणादिकान् स्पर्शानादिग्रहणान्निम्नोन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत्, तथा शीतोष्णदंशमशक क्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थम् 'अध्यासयेद्' अधिसहेत तथा गन्धं सुरभिमितरं च सम्यक् 'तितिक्षयेत्' सह्यात्, चशब्दादाक्रोशवधादिकांश्च परिषहान्मुमुक्षुस्तितिक्षयेदिति । मू. (४८७) गुत्तो वईए य समाहिपत्तो, लेसं समाहरू परिवएज्जा । गिहं न छाए नवि छायएज्जा, संमिस्सभावं पयहे पयासु ॥ वृ. किञ्चान्यत्त्वाचि वाचा वा गुप्तो वाग्गुप्तो-मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी वेत्येवं भावसमाधिं प्राप्तो भवति, तथा शुद्धां 'लेश्यां' तैजस्यादिकां 'समाहृत्य' उपादाय अशुद्धां च कृष्णादिकामपहृत्य परि- समन्तात्संयमानुष्ठाने 'व्रजेत्' गच्छेदिति । किञ्चान्यत्-गृहम्-आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थत्वादस्यापरमपि गृहादेरुरगवत्परकृतबिलनिवासित्वात्संस्कारं न कुर्यात्, अन्यदपि गृहस्थकर्तव्यं परिजिहीर्षुराहप्रजायन्तइति प्रजास्तासु-तद्विषये येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात्, एतदुक्तं भवतिप्रव्रजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन कारयंश्च गृहस्थैः सम्मिश्रभावं भजते, यदिवाप्रजाः-स्त्रियस्तासु ताभिर्वा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात' परित्यजेदिति । मू. (४८८) जे केइ लोगंमि उ अकिरियआया, अन्त्रेण पुट्ठा धुयमादिसं ति । आरंभसत्ता गढिता य लोए, धम्मं न जाणंति विमुक्खहेउं ॥ वृ. अपिच- ये केचन अस्मिन् लोके अक्रिय आत्मा येषामभ्युपगमे तेऽक्रियात्मानः साङ्ख्याः, तेषां हि सर्वव्यापित्वादात्मा निष्क्रियः पठ्यते, तथा चोक्तम्- "अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने' इति, तुशब्दो विशेषणे, स चैतद्विशिनष्टि- अभूर्तत्वव्यापित्वाभ्यामात्मनोऽक्रियत्वमेव बुध्यते । ते चाक्रियात्मवादिनोऽन्येनाक्रियत्वे सति बन्धमोक्षौ न घटेते इत्यभिप्रायवता मोक्षसद्भावं पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि 'धूतं' मोक्षं तदभावम् (च) 'आदिशन्ति' प्रतिपादयन्ति, ते तु पचनपाचनादिके स्नानार्थं जलावगाहनरूपे वा 'आरम्भे' सावद्ये 'सक्ता' अध्युपपन्ना गृद्धास्तु लोके मोक्षैकहेतुभूतं 'धर्म' श्रुतचारित्राख्यं न जानन्ति' कुमार्गग्राहिणो न सम्यगवगच्छन्तीति । - किञ्चान्यत्- मू. (४८९) पुढो य छंदा इह माणवा उ, किरियाकिरीयं च पुढो य वायं । जायरस बालस्स पकुव्व देहं पवड्ढती वेरमसंजतस्स ॥ वृ. पृथक् नाना छन्दः - अभिप्रायो येषां ते पृथकछन्दा 'इह' अस्मिन्मनुष्यलोके 'मानवा' मनुष्याः, तुरवधारणे, तमेव नानाभिप्रायमाह-क्रियाऽक्रिययोः पृथक्त्वेन क्रियावादमक्रियावादं च समाश्रिताः, तद्यथा - 119 11 “क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥ इत्येवं क्रियैव फलादायित्वेनाभ्युपगता, क्रियावादमाश्रिताः, एवमेतद्विपर्ययेणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्र स्वरूपं न्यक्षेण वक्ष्यते, तेच नानाभिप्राया मानवाः क्रियाक्रियादिकं पृथग्वादमाश्रिता मोक्षहेतुं धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगा रससातागौरवाभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy