SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ सूत्रकृताङ्ग सूत्रम् १/५/१/३२६ मू. (३२६) समजिणित्ता कलुसं अणज्जा, इटेहि कंतेहि य विप्पहूणा । ते दुब्मिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति॥त्तिबेमि वृ. किञ्चान्यत्-अनार्या अनार्यकर्मकारित्वाद्धिंसानृतस्तेयादिभिराश्रवद्वारैः 'कलुषं' पापं 'समय॑' अशुभकर्मोपचयं कृत्वा 'ते' क्रूरकर्माणो 'दुरभिगन्धे' नरके आवसन्तीति संटङ्कः, किम्भूताः?-'इष्टैः' शब्दादिभिर्विषयैः ‘कमनीयैः' कान्तैर्विविधं प्रकर्षेण हीना विप्रमुक्तानरके वसन्ति, यदिवा । यदर्थं कलुषं समर्जयन्ति तैर्मातापुत्रकलत्रादिभि कान्तैश्च विषयैर्विप्रभुक्ता एकाकिनस्ते 'दुरभिगन्धे' कुथितकलेवरातिशायिनि नरके ‘कृत्स्ने' संपूर्णेऽत्यन्ताशुभस्पर्श एकान्तोद्वेजनी- येऽशुभकर्मोपगताः ‘कुणिमे'त्ति मांसपेशीरुधिरपूयान्त्रफिप्फिसकश्मलाकुले सर्वामध्याधमेबीभत्सदर्शने हाहारवाक्रन्देन कष्टंमा तावदित्यादिशब्दबधिरितदिगन्तरालेपरमाधमे नरकावासेआ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सगरोपमाणियावद्यस्यांवा नरकपृथिव्यांयावदायुस्तावद् 'वसन्ति' तिष्ठन्ति, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-५ उद्देशकः-१ समाप्त - अध्ययन-५ उद्देशकः-२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके यैः कर्मभिर्जन्तवो नरकेषूत्पद्यन्ते याध्गवस्थाश्च भवन्त्येतत्प्रतिपादितम्, इहापि विशिष्टतरंतदेवप्रतिपाद्यते, इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमेअस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्मू. (३२७) अहावरं सासयदुक्खधम्म, तंभे पवक्खामि जहातहेणं । बाला जहा दुक्कडकम्मकारी, वेदंति कम्माइंपुरेकडाई॥ वृ. 'अथ' इत्यानन्तर्ये 'अपरम्' इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं-यावदायुस्तच्च तहुखंच शाश्वतदुःखं तद्धर्म-स्वभावो यस्मिन् यस्य वा नरकस्य स तथा तम्, एवम्भूतं नित्यदुःखस्वभावमक्षिनिमेषमपि कालमविद्यमानसुखलेशं 'याथातथ्येन' यथा व्यवस्थितं तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः। __'बालाः' परमार्थमजानाना विषयसुखलिप्सवः साम्प्रतेक्षिणः कर्मविपाकमनपेक्षमाणा 'यथा' येन प्रकारेण दुष्टं कृतं दुष्कृतं तदेव कर्म-अनुष्ठानं तेन वा दुष्कृतेन कर्म-ज्ञानावरणादिकं तद्दुष्कृतकर्मतत्कर्तुंशीलं येषांते दुष्कृतकर्मकारिणःत एवम्भूताः 'पुराकृतानि' जन्मान्तरार्जितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति। मू. (३२८) हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं । गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्ठतो उद्धरंति॥ वृ.यथाप्रतिज्ञातमाह-परमाधार्मिकास्तथाविधकर्मोदयात्क्रीडायमानाः तान्नारकान्हस्तेषु पादेषु बद्धोदरं 'क्षुरप्रासिभिः' नानाविधैरायुधविशेषैः 'विकर्तयन्ति' विदारयन्ति, तथा परस्य बालस्येवाकिञ्चित्करत्वाद्वालस्य लकुटादिभिर्विविधं 'हतं' पीडितं देहं गृहीत्वा 'वर्ध' चर्मशकलं 'स्थिरं' बलवत् ‘पृष्ठतः' पृष्ठिदेशे 'उद्धरन्ति' विकर्तयन्त्येवमग्रतः पार्श्वतश्चेति अपि च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy