________________
१४२
सूत्रकृताङ्ग सूत्रम् १/५/१/३०२
गिद्धमुहणिद्दउक्खित्तबंधणोमुद्धकंविरकबंधे।
दढगहियतत्तसंडासयग्गविसमुक्खुडियजीहे ।। ॥७॥ तिक्खङ्कुसग्गकड्ढियकंटयरुक्खग्गजज्जरसरीरे।
निमिसंतरंपि दुल्लहसोक्खेऽवक्खेवदुक्खंमि।। ॥८॥ इयं भीसणंमि निरए पडंति जे विविहसत्तवहनिरया।
सच्चभट्ठा य नरा जयंमि कयपावसघाया।। (इत्यादि) मू. (३०३) तिव्वं तसे पाणिणो थोवरे य, जे हिंसती आयसुहं पडुश्चा।
जे लूसए होइ अदत्तहारी, न सिक्खती सेयवियस्स किंचि ॥ वृ.किञ्चान्यत्-तथा तीव्रम्' अतिनिरनुकम्पं रौद्रपरिणामतया हिंसायांप्रवृत्तः, त्रस्यन्तीति त्रसाः-द्वीन्द्रियादयस्तान्, तथा स्थावरांश्च पृथिवीकायादीन् यः कश्चिन्महामोहोदयवर्ती हिनस्ति' व्यापादयति आत्मसुखंप्रतीत्य' स्वशरीरसुखकृते, नानाविधैरुपायैर्यप्राणिनां लूषक' उपमर्दकारी भवति, तथा-अदत्तमपहर्तु शीलमस्यासावदत्तहारी-परद्रव्यापहारकःतथा 'नशिक्षते' नाभ्यस्यति नादत्ते सेयवियस्स'त्ति सेवनीयस्यात्महितैषिणा सदनुष्ठेयस्य संयमस्य किञ्चिदिति, एतदुक्तम् भवति-पापोदयाद्विरतिपरणामं काकमांसादेरपि मनागपिन विधत्ते इति ॥तथामू. (३०४) पागन्भि पाणे बहुणं तिवाति, अतिव्वते घातमुवेति बाले।
निहो निसंगच्छति अंतकाले, अहोसिरं कट्ठ उवेइ दुग्गं । वृ. 'प्रागल्भ्यं' धाष्ट्र्यं तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पापयितुं शीलमस्यसभवत्यतिपाती, एतदुक्तं भवति-अतिपात्यपिप्राणिनःप्राणानतिधाटाद्वदतियथावेदाभिहिता हिंसा हिंसैवन भवति, तथा राज्ञामयं धर्मोयदुतआखेटकेन विनोदक्रिया, यदिवा॥१॥ “नमांसभक्षणे दोषो, न मद्ये न च मैथुने।
प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला।। इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी ‘अनिर्वृतः' कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानो यदिवा-लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तोहन्यन्तेप्राणिनः स्वकृतकर्मविपाकेनयस्मिन्सघातो-नरकस्तमुपसामीप्येनैति-याति, कः? । 'बालः' अज्ञो रागद्वेषोदयवर्ती सः 'अन्तकाले' मरणकाले निहो'त्ति न्यगधस्तात् 'निसंति अन्धकारम्, अधोऽन्धकारं गच्छतीत्यर्थ, तथा-स्वेन दुश्चरितेनाधःशिरः कृत्वा 'दुर्ग' विषमं यातना-स्थानमुपैति, अवाक्शिरा नरके पततीत्यर्थः ॥ मू. (३०५) हण छिंदह भिंदह णं दहेति, सद्दे सुर्णिता परहम्मियाणं।
तेनारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो!॥ वृ. साम्प्रतं पुनरपि नरकान्तर्वर्तिनो नारका यदनुभवन्ति तदर्शयितुमाह-तिर्यङ्मनुष्यभवात्सत्त्वा नरकेषूत्पन्नाअन्तर्मुहूर्तेन नितूंनाण्डजसनिभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चाति- भयानकान् शब्दान् परमाधार्मिकजनितान् श्रृण्वन्ति, तद्यथा
_ 'हत' मुद्गरादिना छिन्त' खङ्गादिना भिन्त' शूलादिना ‘दहत' मुर्मुरादिना, णमितिवाक्यालङ्कारे, तदेवम्भूतान् कर्णासुखान् शब्दान् भैरवान् श्रुत्वा तेतुनारका भयोद्धान्तलोचना भयेनभीत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org