________________
सूत्रकृताङ्ग सूत्रम् १/५/-/२९९/नि. [ ६६ ] कीखण्डकालोदसमुद्रेत्यादि द्विगुणद्विगुणवृद्धया द्वीपसागरस्वयम्भूरमणपर्यन्तस्वरूपनिरूपणं, ऊर्ध्वलोकविभक्ति सौधर्माद्या उपर्युपरिव्यवस्थिता द्वादश देवलोकाः नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यनचतुरनादिविमानस्वरूपनिरूपणमिति, दिगाश्रयणेन तु पूवस्यां दिशि व्यवस्थितं क्षेत्रमेवमपरास्वपीति, द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, स्वाम्याश्रयणाच्च देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति, यदिवा - क्षेत्रविभक्तिरार्यानार्यक्षेत्रभेदाद् द्विधा, तत्राप्यार्यक्षेत्रमर्धषड्विंशतिजनपदोपलक्षितं राजगृहमगधादिकं गृह्यते ।
॥१॥
"रायगिह मगह चंपा अंगा तह तामलित्ति वंगा य । कंचणपुरं कलिंगा वाणारसी चेव कासी य ॥ साकेय कोसला गयपुर च कुरु सोरियं कुसट्टा य । कंपिल्लं पंचाला अहिछत्ता जंगला चेव ॥ बारवई य सुरट्ठा मिहिल विदेहा य वच्छ कोसंबी । नंदिपुरं संदिब्भा भद्दिलपुरमेव मलया य ॥ वइराड मच्छ वरणा अच्छा तह मित्तियावइ दसण्णा । सुत्तीमई य चेदी वीयभयं सिंधुसोवीरा ॥ महुराय सूरसेणा पावा भंगी य मासपुरिवट्टा । सावत्थी य कुणाला, कोडीवरिसं च लाढा य ।। सेयवियाविय नयर केययअद्धं च आरियं भणियं । जत्थुष्पत्ति जिणाणं चक्कीणं रामकिण्हाणं ॥ -अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा, तदुक्तम् - "सग जवण सबर बब्बर कायमुरुंडो दुगोणपक्कणया । अक्खागहूणरोमस पारसखसखासिया चेव ।। दुविलयलवोस बोक्कस भिल्लंद पुलिंद कोंच भमर रूया । कोंबोय चीण चुंचय मालय दमिला कुलक्खा य ।। केकय किराय हयमुह खरमुह गयतुरगमेढगमुहा य । कण्णा गयकण्णा अन्ने य अनारिया बहवे ॥ पावा य चंडदंडा अनारिया निग्धिणा निरनुकंपा । धम्मोत्ति अक्खराई जेसु न नज्ञ्जंति सुविणेऽवि ॥ कालविभक्तिस्तु अतीतानागतवर्तमानकालभेदात्त्रिधा, यदिवैकान्तसुषमादिकक्रमेणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्रं, अथवा
१३६
॥२॥
॥३॥
॥ ४ ॥
॥५॥
॥६॥
॥१॥
॥२॥
॥३॥
॥ ४॥
-
119 11 “समयावलियमुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छरयुगपलिया सागर उस्सप्पि परियट्टे ॥
इत्येवमादिका कालविभक्तिरिति, भावविभक्तिस्तु जीवाजीवभावभेदाद्द्विधा, तत्र जीवभावविभक्ति औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकभेदात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org