SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशकः - २ १३३ वागुरापतितः परवशो मृग इव धार्यते, नात्मवशो भोजनादिक्रिया अपि कर्तुं लभते, तथा 'प्रेष्य इव' कर्मकर इव क्रयक्रीत इव वर्चःशोधनादावपि नियोज्यते। तथा-कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यत्वात् पशुभूत इव, यथा हि पशुराहारमयमैथुनपरिग्रहाभिज्ञ एंव केवलम्, एवमसावपि सदनुष्ठानरहितत्वात्पशुकल्पः, यदिवा-सस्त्रीवशगोदासमृगप्रेष्यशुभ्योऽप्यधमत्वान्न कश्चित्, एतदुक्तं भवति-सर्वाधमत्वात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा-न स कश्चिदिति, उभयभ्रष्टत्वात्, तथाहि-न तावप्रव्रजितोऽसौ सदनुष्ठानरहितत्वात्, नापि गृहस्थः ताम्बूलादिपरिभोगरहितत्वाल्लोचिकामात्रधारित्वाञ्च, यदिवा एहिकामुष्मिकानुष्ठायिनां मध्येन कश्चिदिति । साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाह-- मू. (२९६) एवं खु तासु विन्नप्पं, संथवं संवासंच वजेज्जा । तजातिआ इमे कामा, वजकरा य एवमक्खाए। वृ. एतत्' पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम्-उक्तं, तद्यथा-यदि सकेशया मया सह नरमसे ततोऽहं केशानप्यपनयामीत्येवमादिकं, तथा स्त्रीभिः सार्धं संस्तवं' परिचयं तत्संवासंच स्त्रीभिःसहैकत्र निवासंचात्महितमनुवर्तमानः सर्वापायभीरु त्यजेत्' जह्यात्, यतस्ताभ्यो-रमणीभ्यो जाति-उत्पत्तिर्येषांतेऽमी कामास्तज्जातिकारमणीसम्पर्कोत्थास्तथा 'अवा' पापं वज्रं वा गुरुत्वादधःपातकत्वेन पापमेव तत्करणशीला अवद्यकरा वज्रकरा वेत्येवम् ‘आख्याताः' तीर्थकरगणधरादिभिः प्रतिपादिता इति । मू. (२९७) एवं भयं न सेयाय, इइ से अप्पगं निलंभित्ता।। नो इत्थिं नो पसुंभिक्खू, नो सयं पाणिणा निलिज्जेज्जा ।। वृ. सर्वोपसंहारार्थमाह-'एवम्' अनन्तरनीत्या भयहेतुत्वात्स्त्रीभिर्विज्ञप्तं तथा संस्तवस्तत्संवासश्च भयमित्यतः स्त्रीभिः सार्धं सम्पर्को न श्रेयसे असदनुष्ठानहेतुत्वात्तस्येत्येवं परिज्ञाय स भिक्षुरव- गतकामभोगविपाक आत्मानं स्त्रीसम्पर्कान्निरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तद्दर्शयति-न स्त्रियं नरकवीथीप्रायां नापि पशुं लीयेत' आश्रयेत स्त्रीपशुभ्यांसह संवासं परित्यजेत्, 'स्त्रीपशुपण्डकविवर्जिताशय्ये'तिवचनात्, तथास्वकीयेन 'पाणिना' हस्तेनावाच्यस्य 'न निलिज्जेज'त्ति न सम्बाधनं कुर्यात्, यतस्तदपि हस्तसम्बाधानं चारित्रंशबलीकरोति, यदिवा स्त्रीपश्चादिकं स्वेन पाणिना न स्पृशेदिति अपि चमू. (२९८) सुविसुद्धलेसे मेहावी, परकिरिअंच वज्जए नाणी । मणसा वयसा कायेणं, सव्वफाससहे अनगारे । वृ.सुष्टु-विशेषेण शुद्धा-स्त्रीसम्पर्कपरिहाररूपतया निष्कलङ्का लेश्या-अन्तःकरणवृत्तिर्यस्य स तथा सएवम्भूतो मेघावी' मर्यादावर्तीपरस्मै-स्यादिपदार्थाय क्रियापरक्रिया-विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तां च 'ज्ञानी' विदितवेद्यो 'वर्जयेत्' परिहरेत्, एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुन्निाप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत्, एतच्च परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत् । तथाहि-औदारिककामभोगार्थं मनसान गच्छति नान्यंगमयति गच्छन्तमपरं नानुजानीते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy