SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३० सूत्रकृताङ्ग सूत्रम् १/४/२/२८५ वृ.तथा कुष्ठम्-उत्पलकुठंतथाऽगरंतगरंच, एते द्वे अपि गन्धिकद्रव्ये, एतत्कृष्ठादिकम् 'उशीरेण' वीरणीमूलेन सम्पिष्टं सुगन्धि भवति यतस्तत्तथा कुरु, तथा 'तैलं' लोघ्रकुङ्कुमादिना संस्कृतंमुखमाश्रित्य भिलिंजए'त्ति अभ्यङ्गाय ढौकयस्व, एतदुक्तं भवति-मुखाभ्यङ्गार्थतथाविधं संस्कृतं तैलमुपहरेति, येन कान्त्युपेतं मे मुखं जायते, 'वेणुफलाईति वेणुकार्याणि करण्डकपेटुकादीनि सन्निधि सन्निधानं-वस्त्रादेर्व्यवस्थापनं तदर्थमानयेति किञ्चमू. (२८६) नंदीचुण्णगाइं पाहराहि, छत्तीवाणहं च जाणाहि। सत्थं च सूवच्छेज्जाए, आणीलं च वत्थयं रयावेहि ॥ वृ. 'नन्दीचुण्णगाइंति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते, तमेवम्भूतं चूर्णं प्रकर्षेण-येन केनचित्प्रकारेण 'आहर' आनयेति, तथाऽऽतपस्य वृष्टेर्वा संरक्षणाय छत्रं तथा उपानही च ममानुजानीहि, न मे शरीरमेभिर्विना वर्तते ततो ददस्वेति, तथा 'शस्त्रं' दात्रादिकं 'सूपच्छेदनाय' पत्रशाकच्छेदनार्थं ढौकयस्व, तथा 'वस्त्रम्' अम्बरं परिधानार्थं गुलिकादिना रजययथा आनीलम्-ईषन्नीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थत्वाद्रक्तंवा यथा भवतीति मू. (२८७) सुफणिं च सागपागाए, आमलगाइं इगाहरणंच। तिलगकरणिमंजणसलागं, धिंसु मे विहूणयं विजाणेहि ॥ वृ. तथा-सुष्टु सुखेन वा फण्यते-क्वाथ्यते तक्रादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयतेतच्छाकपाकार्थमानय, तथा आमलकानि' धात्रीफलानी स्नाना फिगामनायाभ्यवहारार्थंवा तथोदकमाहियते येन तदुदकाहरणं-कुटवर्धनिकादि, अस्यचो.... द् धृततैलाद्याहरणं सर्वंवा गृहोपस्करंढौकयस्वेति, तिलकः क्रियतेयया सा तिलककरणी-दन्तमयी सुवर्णात्मिका वा शलाका यया गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियतेसैव तिलककरणीत्युच्यते, तिलका वा क्रियन्ते-पिष्यन्तेयत्रसातिलककरणीत्युच्यते, तथा अञ्जनं-सौवीरकादि शलाका-अक्ष्णोरञ्जनार्थं शलाका अञ्जनशलाका तामाहरेति । तथा 'ग्रीष्मे' उष्णाभितापे सति 'मे' मम विधूनकं व्यजनकं विजानीहि एवंमू. (२८८) संडासगं च फणिहं च, सीहलिपासगंच आणाहि। आदंसगंच पयच्छाहि, दंतपक्खालणं पवेसाहि॥ वृ. संडासकं' नासिकाकेशोताटनं ‘फणिहं' केशसंयमनार्थं कङ्कतकं, तथा 'सीहलिपासगं'तिवीणासंयमनार्थमूर्णामयं कङ्कणंच 'आनय' ढौकयेति, एवम् आ-समन्ताई श्यते आत्मयस्मिन् सआदर्शसएवआदर्शकस्तं प्रयच्छ' ददस्वेति, तथा दन्ताः प्रक्षाल्यन्ते-अपगतमलाः क्रियन्ते येन तद्दन्तप्रक्षालनं-दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति ॥ मू. (२८९) पूयफलं तंबोलयं, सूईसुत्तगं च जाणाहि । कोसंच मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥ वृ. पूगफलं प्रतीतं 'ताम्बूलं' नागवल्लीदलं तथा सूचीं च सूत्रंचसूच्यर्थं वा सूत्रं 'जानीहि' ददस्वेति, तथा 'कोशम्' इति वारकादिभाजनं तत् मोचमेहाय समाहर, तत्र मोचः-प्रवणं कायिकेत्यर्थः तेन मेहः-सेचनं तदर्थं भाजनं ढौकय, एतदुक्तं भवति-बहिर्गमनं कर्तुमहमसमर्था रात्रौ भयाद्, अतोमम यथा रात्री बहिर्गमनंनभवतितथा कुरु, एतच्चान्यस्याप्यधमतमकर्तव्यस्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy