SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० सूत्रकृताङ्ग सूत्रम् १/४/१/२५५ मू. (२५५) अह तत्थ पुणो नमयंती, रहकारो व नेमि आनुपुब्बीए। बद्धे मिए व पासेणं, फंदंते विन मुञ्चए ताहे। वृ. 'अथ' इति स्ववशीकरणानन्तरं पुनस्तत्र-स्वाभिप्रेते वस्तुनि ‘नमयन्ति' प्रह्रकुर्वन्ति, यथा-'रथकारो' वर्धकि 'नेमिकाष्टं' चक्रबाह्यभ्रमिरूपमानुपूर्व्या नमयति, एवं ता अपि साधुं स्वकार्यानुकूल्ये प्रवर्तयन्ति, सचसाधुमंगवत् पाशेन बद्धोमोक्षार्थं स्पन्दमानोऽपिततः-पाशान्न मुच्यत इति । मू. (२५६) अह सेऽणुतप्पई पच्छा, भोचा पायसं व विसमिस्सं। एवं विवेगमादाय, संवासो नवि कप्पए दविए। वृ. किञ्च-'अह से' इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कूटके पतितः सन् कुटुम्बकृतेअहर्निशं क्लिश्यमानः पश्चादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यंसम्भाव्यते, तद्यथा “कोद्धायओकोसमचित्तुकाहोवणाहिकाहोदिजउवित्तकोउग्धाडउपरिहियउ परिणीयउ को व कुमारउ पडियतो जीव खडप्फडेहि पर बंधइ पावह भारओ। (तथा-) ॥१॥ यत्-"मया परिजनस्यार्थे, कृतं कर्म सुदारुणम्। एकाकी तेन दह्येऽहं, गतास्ते फलभोगिनः॥ इत्येवं बहुप्रकारं महामोहात्मके कुटुम्बकूटके पतिता अनुतप्यन्ते, अमुमेवार्थं दृष्टान्तेन स्पष्टयति-यथा कश्चिद्विपमिश्रं भोजनं भूक्त्वा पश्चातत्र कृतावेगाकुलितोऽनुतप्यते, तद्यथाकिमेतन्मया पापेन साम्प्रतक्षिणा सुखरसिकतया विपाककटुकमेवम्भूतं भोजनामास्वादितमिति, एवमसावपिपुत्रपौत्रदुहितृजामातृस्वसृभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्मतद्व्याधिचिकित्साचिन्ताकुलोऽपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं तद्व्यापारव्याकुलितमति परितप्यते। तदेवं अनन्तरोक्तया नीत्या विपाकं स्वानुष्ठास्य 'आदाय' प्राप्य, विवेकमिति वा क्वचित्पाठः, तद्विपाकं विवेकंवा 'आदाय'-गृहीत्वा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धं 'संवासो' वसतिरेकत्र 'न कल्पते' नयुज्यते, कस्मिन्-'द्रव्यभूते' मुक्तिगमनयोग्ये रागद्वेषरहिते वा साधौ, यतस्ताभिः सार्धं संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति । -स्त्रीसम्बन्धदोषानुपदर्योपसंहरन्नाहमू. (२५७) तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं नञ्चा। ओए कुलाणि वसवत्ती, आघाते न सेवि निग्गंथे । वृ.यस्माविपाककटुःस्त्रीभिः सहसम्पर्कस्तस्मात्कारणात् स्त्रियो वर्जयेत्तुशब्दात्तदालापमपि न कुर्यात्, किंवदित्याह-विषोपलिप्तं कण्टकमिव 'ज्ञात्वा' अवगम्य स्त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवेमग्नः सन्ननर्थमापादये स्त्रियस्तुस्मरणादपि, तदुक्तम्॥१॥ "विषस्य विषयाणां च, दूरमत्यन्तरमन्तरम् । उपभुक्तं विष हन्ति, विषयाः स्मरणादपि॥" (तथा) ॥१॥ “वरि विस खइयं न विसयसुहु इक्कसि विसिण मरंति । विसयामिस पुण घारिया नर नरएहि पडंति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy