________________
११६
सूत्रकृताङ्ग सूत्रम् १/४/-/२४६/नि. [६१] महिला दिज्ज करेज व मारिज व संठविज्ज व मणुस्सं ।
____तुट्ठा जीवाविज्जा अहव नरं वंचयावेजा। ॥६॥ नविरक्खंते सुकयं नवि नेहं णवि य दानसम्माणं ।
न कुलं न पुव्वयं आयतिंच सीलं महिलियाओ ।। ॥७॥ मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं ।
निन्नेहनिद्दयाणं अलियवयणजपणरयाणं ॥ ॥८॥ मारेइ जियंतंपिहु मयंपिअणुमरइकाइ भत्तारं ।
विसहरगइव्व चरियं वंकविवंकं महेलाणं ॥ गंगाए वालुया सागरे जलं हिमवओ य परिमाणं ।
जाणंति बुद्धिमंता महिलाहिययं न जाणंति। ॥१०॥ रोवावंति रुवंतिय अलियं जपंति पत्तियावंति ।
कवडेण य खंति विसं मरंति न य जंति सब्भावं ।। ॥११॥
चिंतिंति कज्जमन्नं अन्नं संठवइ भासई अन्न।
आढावइ कुणइ अन्नं माइवग्गो नियडिसारो। ॥१२॥ असयारंभाण तहा सव्वेसि लोगगरहणिज्जाणं ।
परलोगवेरियाणं कारणयंचेव इत्थीओ॥ ॥१३॥ अहवा को जुवईणंजाणइ चरियं सहावकुडिलाणं ।
दोसाण आगरो च्चिय जाण सरीरे वसइकामो। ॥१४॥ मूलं दुचरियाणं हवइ उ नरयस्स वत्तणी विउला ।
मोक्खस्स महाविग्धं वजेयव्वा सया नारी ॥ ॥१५॥ धन्ना ते वरपुरिसा जे च्चिय मोत्तूण निययजुवईओ।
पव्वइया कयनियमा सिवमयलमनुत्तरं पत्ता।
-अधुना याक्षः शूरो भवति ताक्षं दर्शयितुमाहनि. [६२] धम्ममि जो दढा मई सो सूरो सत्तिओ यवीरोय ।
नहु धम्मनिरुस्साहो पुरिसो सूरो सुबलिओऽवि ॥ वृ. धर्मे' श्रुतचारित्राख्ये हेढा-निश्चला मतिर्यस्य स तथा एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा 'सात्त्विको' महासत्त्वोपेतोऽसावेव 'वीरः' स्वकरर्मदारणसमर्थोऽसावेवेति, किमिति ?, यतो नैव 'धर्मनिरुत्साहः' सदनुष्ठाननिरुद्यमः सत्पुरुषाचीर्णमार्गपरिभ्रष्टः पुरुषः सुष्ठु बलवानपि शूरो भवतीति । एतानेव दोषान् पुरुषसम्बन्धेन स्त्रीणामपि दर्शयितुमाहनि. [६३] एते चेव य दोसा पुरिससमाएवि इत्थीयाणंपि
तम्हा उ अप्पमाओ विरागमगंमि तासिं तु॥ वृ. ये प्राक् शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यूनाधिकाः पुरुषेण सह यः समायः-सम्बन्धस्तस्मिन्स्त्रीणामपि,यस्माद्दोषा भवन्तितस्मात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद एव श्रेयानिति । एवं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org