SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ सूत्रकृताङ्ग सूत्रम् १/३/४/२३० केचनशाक्यादयः तत्र' तस्मिन्मोक्षविचार प्रस्तावेसमुपस्थितआराद्यातः सर्वहयधर्मेभ्य इत्यार्यो मार्गोजैनेन्द्रशासनप्रतिपादितो मोक्षामार्गस्तं ये परिहरन्ति, तथाच 'परमंचसमाधि' ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति । तथाहि-यत्तैरभिहितं कारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः श्रृङ्गाच्छरो जायते गोमयावृश्चिको गोलोमाविलोमादिभ्यो दूर्वेति, यदपिमनोज्ञाहारादिकमुपन्यस्तंसुखकारणत्वेन तदपि विशूचिकादिसंभवाद्व्यभिचारीति, अपिच-इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् सुखाभासतया सुखमेव न भवति, तदुक्तम् - ॥१॥“दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धि । उत्कीर्णवर्णपदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्। इति, कुतस्तत्परमानन्दरूपस्यात्यन्तिकैकान्तिकस्य मोक्षसुखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतोपन्यस्तं तदत्यन्ताल्पसत्त्वानामपरमार्थदृशां, महापुरुषाणांतुस्वार्थाभ्युपगमप्रवृत्तानांपरमार्थचिन्तैकतानानां महासत्त्वतया सर्वमेवैतत्सुखायैवेति, तथा चोक्तम् - ॥१॥ “तणसंधारनिविन्नेवि मुनिवरो भट्टरागमयमोहो। __ जंपावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि? ।। (तथा) "दुःखंदुष्कृतसंक्षयायमहतंक्षान्तेः पदंवैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा सर्वत्यागमहोत्सवाय मरणंजाति सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः? इति, अपिच-एकान्तेन सुखेनैव सुखेऽम्यपगभ्यमाने विचित्रसंसाराभावः स्यात्, तथा स्वर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्ति स्यात्, तथा नारकाणां च पुनर्दुखानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारस्य स्यात्, नचैतत् दृष्टमिष्टं चेति ।। अतो व्यपदिश्यतेमू. (२३१) मा एवं अवमन्नता, अप्पेणं लुपहा बहु। एतस्स अभोक्खाए, अओहारिव्व जूरह ॥ वृ. 'एनम्' आर्य मार्ग जैनेन्द्रप्रवचनं सम्यग्दर्शनज्ञानचारित्रमोक्षमार्गप्रतिपादकं सुखं' सुखेनैव विद्यते इत्यादिमोहेन मोहिता 'अवमन्यमानाः' परिहरन्तः ‘अल्पेन' वैषयिकेण सुखेन मा 'बहु' परमार्थसुखं मोक्षाख्यं 'लुम्पथ' विध्वंसथ, तथाहि-मनोज्ञाऽऽहारादिना कामोद्रेकः, तदुद्रेकाच्च चित्तास्वास्थ्यं न पुनः समाधिरिति। अपिच ‘एतस्य' असत्पक्षाभ्युपगमस्य 'अमोक्षे' अपरित्यागे सति अयोहारिव्व जूरह'त्ति आत्मानं यूयं कदर्थयथ, केवलं, यथाऽसौ अयसो-लोहस्याऽऽहर्ता अपान्तराले रूप्यादिलाभे सत्यपि दूरमानीतमितिकृवा नोज्झितवान्, पश्चात् स्वावस्थानावाप्तावल्पलाभे सति जूरितवान्पश्चात्तापं कृतवान् एवं भवन्तोऽपि जूरयिष्यन्तीति ।। मू. (२३२) पाणाइवाते वटुंता, मुसावादे असंजता। अदिनादाणे वटुंता, मेहुणे य परिग्गहे। वृ.पुनरपि 'सातेनसात' मित्येवंवादिनांशाक्यानांदोषोद्विभावयिषयाह प्राणातिपातमृषावा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy