SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् १/३/३/२१९ बृ. येयमीद्दक्षा वाक् यथा यतिना ग्लानस्यानीय न देयमित्येषा अग्रे वेणुवद् - वंशवत् कर्षिता तन्वी युक्त्यक्षमत्वात् दुर्बलेत्यर्थः, तामेव वाचम् दर्शयति- 'गृहिणां' गृहस्थानां यदभ्याहृतं तद्यतेर्भोक्तुं श्रेयः' श्रेयस्करं, न तु भिक्षूणां सम्बन्धीति, अग्रे तनुत्वं चास्या वाच एवं द्रष्टव्यंयथा गृहस्थाभ्याहतं जीवोपमर्देन भवति, यतीनां तूद्गमादिदोषरहितमिति ॥ मू. (२१९) धम्मपन्नवणा जा सा, सारंभा न विसोहिआ । न उ एयाहिं दिट्ठीहिं, पुव्वमासिं पग्गप्पिअं ॥ वृ. किञ्च धर्मस्य प्रज्ञापना- देशना यथा-यतीनां दानादिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यतयस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते 'न तु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदाननादिना यतेर्लानाद्यवस्थायामुपकर्तव्यं नतु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः ' धर्मप्रज्ञापनाभि 'पूर्वम्' आदौ सर्वज्ञैः 'प्रकल्पितं ' प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थं प्ररूपयन्ति यथा - असंयतैरेषणाद्यनुपयुक्तैग्लनादेर्वैयावृत्त्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च ततो भवन्तस्तत्कारिण- स्तत्प्रद्वेषिणश्चेत्यापन्नमिति अपिचपू. (२२०) सव्वाहिं अनुजुत्तीहिं, अचयंता जवित्तए । ततो वायं निराकिच्चा, ते भुजोवि पगब्भिया ।। वृ. ते गोशालकमतानुसारिणो । देगम्बरा वा सर्वाभिरर्थानुगताभिर्युक्तिभिः सर्वैरेव हेतुद्दष्टान्तैः प्रमाणभूतैरशक्नुवन्तः स्वपक्षे आत्मानं 'यापयितुम्' संस्थापयितुम् 'ततः' तस्माद्युक्तिभिः प्रतिपादयितुम् सामर्थ्याभावाद् 'वादं निराकृत्य' सम्यहेतुदृष्टान्तैर्यो वादो- जल्पस्तं परित्यज्य ते तीर्थिका 'श्रूयः पुनरपि वादपरित्यागे सत्यपि 'प्रगल्भिता' धृष्टतां गता इदमूचुः, तद्यथा119 11 “पुराणं मानवो धर्म, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥” 119 11 अन्यञ्च किमनया बहिरङ्गया युक्ताऽनुमानादिकयाऽत्र धर्मपरीक्षणे विधेये कर्तव्यमस्ति, यतः प्रत्यक्ष एव बहुजनसंमतत्वेन राजाद्याश्रयणाच्चायमेवास्मदभिप्रेतो धर्म श्रेयान्नापर इत्येवं विवदन्ते, तेषामिदमुत्तरम् - न ह्यत्र ज्ञानादिसाररहितेन बहुनाऽपि प्रयोजनमस्तीति, उक्तं च" एरंडकट्ठरासी जहा य गोसीसचंदनपलस्स ।। मोल्ले न होज्ज सरसो कित्तियमेत्तो गणिज्जंतो || तहवि गणणातिरेगो जहरासी सो न चंदनसरिच्छो । तह निव्विण्णाणमहाजणोवि सोज्झे विसंवयति ॥ एक्को सचक्खुगो जह अंधलयाणं सएहिं बहु एहिं । होइ वरं वो नहु ते बहुगा अपेच्छंता ।। एवं बहुगावि मूढा न पमाणं जे गई न याणंति । संसारगमणगुविलं निउणस्स य बंधमोक्खस्स || (इत्यादि) रागदोसाभिभूयप्पा, मिच्छत्तेण अभिहुता । आउस्से सरणं जंति, टंकणा इव पव्वयं ॥ For Private & Personal Use Only १०४ ॥२॥ ॥३॥ 118 11 मू. (२२१) Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy