SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३३२ संसारसागरसुपारकरैकनावं, श्री वर्धमान जिनपं प्रणमामि शश्वत् ( प्रशस्ति श्लोकयुग्मम् ) ( शार्दूलविक्रीडितम् ) स्तुति तरंगिणी स्वस्तिस्तम्भन मुख्य पत्तनवरे तीर्थात्मके पावने, नृणां मुक्तिविवाहमण्डपनिभैः श्रीजैन चैत्यैः श्रिते । विद्वन्मण्डनलब्धिरिसुगुरोः प्राप्य प्रसत्तिं मुदा, भक्त्या हृद्गतया प्रसन्नमनसा स्थित्वा चतुर्मासके ||२५|| ( अनुष्टुप् ) मुनिव्योमविद्युगे । ७ भुवनतिलकाख्येन सूरिणा भक्तिरङ्गेण, वर्षे दृब्धोऽर्हतां स्तवः ||२६|| श्री - चतुर्विंशति - जिन - स्तुतिः महोपाध्याय - श्री - ने मिसागरगणिक्रम - कमलेभ्यो नमः (द्रुतविलम्वितम् ) ऋषमनम्रगतौ दिविषद्द्रुमः, समभवद्यद वेक्ष्य विधानतः । अहमपि प्रणमामि नुवामि ते, प्रणतदैवत - देवपदाम्बुजम् अपरवस्तुगतौ कमुपागमत्, स्तुतिमवाप्य गवाप्यजितस्य ते । Jain Education International ॥२४॥ For Private & Personal Use Only ॥१॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy