SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३३३ ॥२॥ ॥३॥ संस्कृत विभाग-२ अजितसवमजेय-नय-स्थितं, वितनु मेऽतनु मेघ-शिवद्रुमे हरि-हतेम इव त्वदभू दिन !, व्रतविधाविह मोहमहीपतिः । मतिमल प्रलयायकलायकृत् , सुभव शंभव ! शंख निरंजन ! मदनभोमणिकार्यनु विद्यते, किमपरः परकारुणिको जनः । जिनमते त्वमतस्त्वभिनंदन ! समव मामवमार्गलमाश्रितम् चरणयोः शरणं शरणेच्छुकः, सुमतितीर्थकृतः सुकृतं श्रये । श्रितमरुत्पतिभूपतिवारयो,वरदयोरदयोदय-वारयोः स्मित-जपातक-रेणु-समीरण:, स्मरणमात्र-तया कुमतीरणः । दिशतु मामनघां मघव-स्तुति, सुकमलां कमलांक-जिनेश्वरः सकललोकसमीहित-हेतुकं, विधिमचीकथदर्थित-भूभृताम् । - ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy