________________
३३३
॥२॥
॥३॥
संस्कृत विभाग-२
अजितसवमजेय-नय-स्थितं, वितनु मेऽतनु मेघ-शिवद्रुमे हरि-हतेम इव त्वदभू दिन !, व्रतविधाविह मोहमहीपतिः । मतिमल प्रलयायकलायकृत् , सुभव शंभव ! शंख निरंजन ! मदनभोमणिकार्यनु विद्यते, किमपरः परकारुणिको जनः । जिनमते त्वमतस्त्वभिनंदन ! समव मामवमार्गलमाश्रितम् चरणयोः शरणं शरणेच्छुकः, सुमतितीर्थकृतः सुकृतं श्रये । श्रितमरुत्पतिभूपतिवारयो,वरदयोरदयोदय-वारयोः स्मित-जपातक-रेणु-समीरण:, स्मरणमात्र-तया कुमतीरणः । दिशतु मामनघां मघव-स्तुति, सुकमलां कमलांक-जिनेश्वरः सकललोकसमीहित-हेतुकं, विधिमचीकथदर्थित-भूभृताम् । -
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org