________________
संस्कृत विभाग-२ श्रीमल्लीजिनपादपद्मयुगली यरर्च्यते यस्य ते, स श्रीकुम्भभवो भवोदधिरजोभीभ्योऽपि पापेतु नः ॥१९॥ कमैधांसि निदन्दहीति जिन ! ते जापाग्निना दाववत् , सेन्द्रादीनपि जाहसीति विभवैर्वधिष्णुभी रामवत् । यस्यांहिद्वितयी मुदं सुमनसां लालेति सीतेन्द्रवत् , स श्रीमान्मुनिसुव्रतो जनिततेनों जोगुणीत्वार्तितः ॥२०॥ ये शाशङ्कति धर्मतचकृतये शैवर्द्धये ते विभो ! प्रालोकोकति तेऽङ्गिनो हि नरकान् सप्तापि चार्वाकवत् । ये शाशंसति यं नमि नवनवैः स्तोत्रः सुरेन्द्रादिवत् , ते शाशंसतु किंनु नो अतिशयाः सर्वेऽपि तेषां रिपून् ? ॥२१॥ यक्षेषु प्रभुता शिरोवहनता मे बोभवीदक्षिणा-, वर्ताख्योऽपि वरीवरीति विभवाच्छवोऽपि बाभक्तिताम् । यस्यां किं किल याचितुं तव पुरः शङ्खःश्रियः शाश्वती: स श्रीनेमिजिनः प्रणम्रभुवनस्तात्रेतु तात्रेतु नः ॥२२।। मूर्ति यायजतीश ! ते सुमनसा भङ्गायैव ये सच्छ्येि , नूनं यायजतीह राज्यविमर्दपालवत् तेऽङ्गिनः । ये वा जाजपतीद्धमन्त्रमणिवत्ते यस्य नामान्यहो, पापूर्याच्छिविनो गुणांश्च सकलान् श्रीपार्श्वनाथः स नः ॥२३॥ मूर्ति मामदति स्म वीक्ष्य जिन ! ते देवाधिदेव ! प्रमा-, वत्याचा इव ये परिप्रति हितान् देवर्द्धयः सिद्धयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org