SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३२६ स्तुति तरंगिण येनाजायि हरिर्बलादिद्द महावीरो वरीवर्त्य सौ, यं सिंहोऽङ्कमिषानृसिंहमभजत् श्रीवर्द्धमानः श्रिये ॥ २४ ॥ प्रागैरावतभारतैकजनुषोऽसास्नायिषुर्वासवैः, स्वर्णाद्रौ त्वपरीपरुत्रिजगतीर्दानैः स्त्रसांवत्सरैः । लब्ध्वा ज्ञानमजङ्गमुः शिवपुरीं येऽनन्तसौख्यां मुनीन.. श्रीसङ्घानभिपप्रतुः स्त्रविभवैः पुण्योद्भवैस्ते जनाः ||२५|| या मध्येसदसं जिनैस्त्रिपदिकादीपी स्म राराज्यते, भास्यन्ते स्म ततोऽपि पूर्वसमयोद्दोपा गणीन्द्रैः परैः । देदीपीति ततोऽपि भासित - जगत्सिद्धान्तदीपोऽर्कत्र-, द्विश्वान्धंकरणं तमोऽप्यपहरन् भूयात्स सङ्घः श्रिये ॥ २६ ॥ सो यः परिवर्तियां प्रमहितुं सम्यक्त्ववैशारदां, ध्यातुं वा दरिदर्ति हृत्सरसिजे श्रीतीर्थकुच्छारदाम् । रक्षायै परिपर्तसौ जिनमतं तं क्षीणकष्टारकं, विश्वेष्टेः परिपर्तु सा भगवती श्रीसङ्घमट्टारकम् ||२७|| एवं ये वृषभादयो जिनचतुर्विशाः प्रवावन्दिता, लक्ष्मीसागरसूरिराजपनिता रत्नत्रयीनन्दिताः । ते देदीपतु सार्वनिर्वृतिसुखैः सर्वज्ञ संवित् श्रियः, श्रीमन्तो जिनमण्डनाः शिवपुर: पोपूरतूच्चैः श्रियः ||२९|| Jain Education International ( सं . - १५२० वर्षे, का. व. ६ लिपिकृतं ) ( जैन स्तोत्र समुच्चय ) For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy