SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ १२४ स्तुति तरंगि यो वाऽनन्तवदादधाति सुमन: पूजा विभो ! भिल्लव-, ल्लालम्भीति सुवैभवं स समयदल्पादनन्तेशितः ॥१४॥ तन्नामाविरतं बरिभ्रति मन: पद्मषु ये पद्मवतेषां कीर्तिसुकेसरैश्च सुरभीचक्रेऽब्जवद्विष्टपम् । ये लालम्भति मूर्तये सुमहनं श्रीसुव्रतेयो सुमैः, शक्राद्याश्च सदैव मा-महति तांस्तान् धर्मनाथोऽवतात् ॥१५॥ दुष्टानिष्टभरानिह जरिहरीद्यः सौवजन्मक्षणे, हित्वा चाक्रिकसम्पदोऽप्यजरिंगहीदिद्धसंविच्चयः । निःश्रेयः सुखमाश्रियोऽवरिवृतीद्यश्वाचिरेयः प्रभुः, स श्रीशान्तिजिन स्तुतःपरिपरीत्विष्टार्थकान शाश्वतान् ॥१६॥ यैः श्वेतातपवारणोरुचमरैसमन्यते यः प्रभु-, भव्याः पुण्यरतीशिताः पदमहो आरामशोमादिवत् । ये वा मोमुदति प्रवीक्ष्य भगवंस्ते तीर्थकद्वैभवान्, स श्रीकुन्थुविभुनतामरविभुर्मामातु सौवाः श्रियः ॥१७॥ स्वद्ध्यानासिलतायुधैः शमशितैोऽजनीद्विद्विषो, निष्पाप मुनिमार्गकं त्वमिव वा योऽजवनीत्सद्यमैः । देधारातिगणोऽपि येन भवता नानाथ्यते लक्षधा, नन्यावर्तसुलाञ्छनोऽक्षरधनो नानातु नोऽरोजिनः ॥१८॥ पेऽतात्रासिषुराशु भाविभविकायाज्ञां शिरश्छेखरां, .. ते डोढौकतु तान् प्रतीन्द्रनिकरांस्त्वन्मित्रवत् स्वःश्रियः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy