SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ परीप्रीयन्ते यैः सुचरणगुणास्ते शिवसुखैः, परीश्रीयन्ते श्रीसुविधिजिनपः सोऽस्तु शिवदः ॥९॥ प्रणानिन्द्यन्ते यैः खलु तव पुरः स्वा अघभराः, प्रणानन्द्यन्ते ते सुरवरसुखैर्निवृतिपुषैः ।। वितन्तन्यन्ते यैः सुनवनवनैस्तुत्यसुगुणाः, प्रसेषिध्यन्ते ते जिनवदचले शीतलपदे ॥१०॥ (शार्दूलविक्रीडितम् ) श्रीश्रेयांस-जिनेन्द्र-चन्द्रविभवः शेश्रीयते येसुदा, श्रेयोऽनन्तकला दरिधति हि ते निःश्रेयसासम्भवाः । यां ते पञ्चपदी सरिस्म्रति तु ते शैवीं रमा यान्ति ते स श्रीविष्णुभवो विदाददतु नस्ते सम्पदामास्पदम् ॥११॥ सम्मामान्य सुमैः प्रणोनुवति ये श्रीवासुपूज्यं जिनं, रोहिण्यादिकवत् प्रवाभजति ते शैवा: श्रियोऽविलात् । पर्जन्या इत्र दाददत्यतिरसैर्धान्यानि सर्वाणि ते, मार्तण्डा इव विश्वभव्य कमलान् बोबोधयन्त्यन्त्रहम् ॥१२॥ ये ग्रन्थ्यपदं सरीसृपति ते जैनेन्द्र-शुद्ध-व्रतः, स्वर्ग सेषिधतीश ! पुण्यविभवस्त्वत्प्राग्भवामर्त्यवत् । देवेन्द्रैः कृतवर्मपुत्र ! नवनविन्द्यते यस्त्रिधा, स श्रेयो विमलो ददातु विमलो मुक्तः श्रियो नोऽनिशम् ।।'३॥ तातक्षीति तपोबहुप्रहरणद्वैधाऽमिताऽरातिकान , स श्रीविष्णुकुमारवच्छिवपदं जागेति ते ध्यानतः । .. .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy