SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३२२ स्तुति तरंगि पूजायै परिदादयीति पुरतस्ते भोग्य-भोगांश्च य:, स ब्रह्मोपरि दादयीतु खलु तान् श्री सांवरेयः सुखैः ॥४॥ सर्वे मोमुषतीश मेऽद्य रिपवो जात्याद्यलक्ष्मी प्रभो! प्राग विज्ञापयितुं जगाम पदयोः क्रौश्चोऽङ्कदम्भात्किल । यस्य प्रोपुषतीह मामतिशयश्रीप्राप्तिसम्पत्तिभिः, स श्रीमान भिदन्दयीत सुमतिः शैवं पदं मेघ-भूः ॥५॥ योग्यस्तेऽभिसरीस्मरीत्यभिविघां पद्मप्रभोः स्वे मनः, पद्मान्तेऽभिसरीसरीति पदवीं शैवीं समश्रेयसीम् । सौसीमेय मरीमरीतिमहताकृत्यैः स्म ते भेकवत् , प्राणी सैष दरीधरीतु कमलां शौरी विभोर्वैभवात् ॥६॥ यो यः श्रीजिन ! दन्दयीति मदनं ते दर्शनाच्छम्भुव-, च्छक्रत्वे स सदन्दयीतु विभवात्सीतादिवत्तैर्वनः । विघ्नोपान भुवि दन्दयीषि भविना यस्त्वं फणास्त्रश्छिदन, श्रीपृथ्वीभव दन्दरीतु भवतस्स-श्रीसुपार्श्वश ! वः ॥७॥ (शिखरिणी) पराः शाशस्यन्ते सुरसुरगणैस्ते गुणकणाः, पराः शाशंस्यन्ते द्विविधरिपवस्तैस्तव बलात् ।। वनीस्कन्दीत्यङ्गं विविधतपसा यो विरजसा, वनीस्कन्दीविन्दु ध्वज ! जिनपते! सोऽक्षयपदम् ॥८॥ वरीवृह्यन्ते यैर्नुतिकृति तवाग्रे नरगजै-, रिवृह्यन्ते ते हरिहरिरसैर्दीपशिखवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy