________________
पू. जिनमण्डन-गणि-प्रणीता श्री-चतुर्विशति-जिन-स्तुतयः
(शिखरिणी) जयश्रीनेतारं प्रथमजिनपं नोनुवति ये, मुदा मामान्यन्ते त्रिदशवृषभैस्तेऽपि हरिवत् । प्रपेत्रीयन्ते ये वृषभजिननेत्रामृतरसैः, प्रपेत्रीयन्ते ते युवतिभिरहो विष्णुपितृवत् ॥१॥
__(शार्दूलविक्रीडितम् ) यजन्मैकविधौ चतुर्विधसुरैर्मोमुद्यते मेरुवच्छकैदिव्यविभूषणैर्जगति यो बोभूष्यते स्वाङ्गवत् । जेजीयादजितः समेन्द्रमहितः सर्वान् रिपून सर्वतः, श्रीहस्यकजिनः प्रशीर्णवृजिनः सिद्ध्यै प्रपोपोष्टु नः ॥२॥ स्तोतुं यः सपनीपनीतिनवनैः श्रीसंभवं श्रीभवं, माहात्म्यात् सपनीपदीति जिन ! ते पारं भवाम्मोनिधेः। रोदस्योरपनेनयीति दुरित-ध्वान्तानि मार्तण्डव-, न्मोधास्योपरि नेनयीतु स धियं वो वाजिलक्ष्मा जिनः ॥३॥ देशाऽरीनमिदादयीति निजकांस्त्वनामशस्त्रविधा, भूपाद्यानमिदादयीति सुगुरून् यो धूपसारादिवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org