SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३०४ स्तुति तरंगिणी गाङ्गेय-जेय रुचिमक्षय- मोक्ष - सौख्यलक्ष्मीवशीकरण-कारण- कार्मणाभम् । भव्याङ्गि - नेत्रकुमुदाकर- कौमुदीश, नौमि प्रणम्र - सुमतिं सुमतिं मुनीशम् ||५|| श्री मेघभूमिपतिनिर्मल - वंशवंशमुक्तामणिर्गुणमणिगणरोहणाद्रिः । बालप्रवालविलसत्तनुका न्तिकान्तः, पद्मप्रभो दिशतु वः शिवसौख्यलक्ष्मीम् ॥६॥ सौभाग्य - भाग्यकमला कमलायमानः, संख्या व्यतीत गुणराज - विराजमानः । कार्तस्वर-प्रवररोचिर- नर्गलानि, दद्यात्सुपार्श्व - भगवानिह मङ्गलानि विश्वेशिता विमलकेवलबोधलोकालोकावलोकन कलाकलित - स्वरूपः । चन्द्रप्रमप्रभुरभङ्गशुभाय पूर्ण चन्द्रप्रभः प्रभवतात्प्रवर- प्रभावः शकाशशाङ्क - विशदद्युतिदीप्यमानं, दीपोपमान - मघसन्तमसाऽस्तमानम् (कारं) कीर्तिप्रतापपरितर्जित - पुष्पदन्तं, श्री पुष्पदन्त भगवन्तमहं भजामि Jain Education International For Private & Personal Use Only ॥७॥ ॥८॥ ॥९॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy