SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३०२ स्तुति तरंगिणी (आर्यागिति) मुक्तिश्रीमृगलोचनास्तन-धन-लेषक्रियालकृता, श्लेषालक्रियया स्तुता इति मया सर्वाश्चतुर्विशतिः । भीरुत्वाद्भवभाजि न प्रभवति क्रूरापि दूरान्महा-, मोहक्ष्माभृदनीकिनी यथा कुटुंस्तथानुग्रहम् ॥२६॥ (आर्यागिति) बभूव भट्रैकरतोऽस्तमन्युः, शिवालयं प्राप्य महासुखी यः । महेश्वरस्तीर्थकृतां समूहः, स नाकपालाऽऽहत एष जीयात् ॥२७॥ (आर्यागिति) सत्तारकं मेऽधविरुद्धमस्तु सन्मङ्गलसबुध जीवकाव्यम् । मोहारिचक्रेषु पदं जिनेन्द्रे, श्रुतं मुदस्याश्च तमो विमुक्तम् ॥२८॥ (आर्यागिति) जगद्गुहामृद्धिभरस्य दाता रोये स्फुरद् भासुर हादिनीकः । प्रहर्षदो गोरस-भावितात्मा विपतु वः शं वरदों महेन्द्रः ॥२९।। (पू. महेन्द्रवि. विरचित) __- (ड हेलानो भंडार अमदावाद) - १. छेदकः २. हस्ते ३. वन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy