SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग ( आर्यागिति) मल्लिमबलोऽनलस्यातिप्रथित उच्चकैरयवान् । विदध हिंसोपचयं पुनातु हरिणाहतो भव्यान् ॥१९॥ (अनुष्टुप् ) कृतभूतनयादेश उच्चैरक्षोभयावहः । सौमित्रिनन्दतात् पद्मानन्दनो मुनिसुव्रतः ॥२०॥ (आर्या गिति) असमाननक्रम-करं समाश्रयं जलपतत्रिवर्गाणाम् । नमिनाथं सजनदत्तरङ्गमाऽऽनमत भुवनपतिम् ॥२१॥ (अनुष्टुप) श्रेयः संवरदस्य श्रीनेमे ! लीलां तनोतु वः । पिप्रती जगतीं गोभिर्यादवोल्लासवर्द्धनी ॥२२॥ (आर्यागिति) अमृतकरः पार्श्वजिनो हरिणाङ्कितविग्रहः ।। कलानिलयः नन्द्यात्तमालसत्तमरुचिरच्छापि-शैषधिभर्ती ॥२३॥ ( अनुष्टुप् ) धत्ते योजनलक्षौच्चै-निं योऽगधुरंधरः ।। कल्याणगौत्रः, श्रीवीरः, सोऽस्तुसनन्दनः श्रिये ॥२४॥ (आर्यागिति) रोचनविषयग्रामा तमुद्रसहिताऽसमानगोपचिता । अवनीपारगतानां पुनातु वः पञ्चकल्याणी ॥२५॥ १. अमंदकीर्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy