SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी (आर्यागिति) कुर्याद्विमलः सभ्येशं मे भोगासक्ति सहेलया । हन्याद्धरिताऽऽलसमानरुचियः व्योमःपति-मतोषयत् ।।१३।। ( अनुष्टुप् ) 'मञ्जुलाऽङ्गलच्छायश्चन्द्रगौरः सुराहतः । जीयादनन्तः श्रीज्येष्ठो, भीमतालोऽपि लक्षितः ॥१४॥ (आर्यागिति) सदयो-ध्यान-गरीयानमोदयददीपयच्च भानुकुलम् । यो हि वैदेहिसत्कृत्स श्रीरामो जयति धर्मः ॥१५॥ (अनुष्टुप् ) नयज्ञपुरुषाऽऽधारो, वह नवसुधां पराम् । अहीनः कोऽपि पायाद्वः, श्री शान्तेविस्तरो गिराम् ॥१६॥ __ (आर्यागिति) रुचिताऽऽभ्रसद्धातृधवनक्तमाऽऽश्रितमशोकपुन्नागैः । विभ्राजिमृदुलताऽद्यं स्तुवे वनं पदयुगं कुन्थोः ॥१७॥ . ( अनुष्टुप् ) अवामनतरङ्गैको गभीरस्तिमिताजित: ।। श्रियोऽसमकरो वः स्तादरनाथो महोदधिः ॥१८॥ १. वर्याऽजन सुहृद्रप पातु वो धारयन् क्षमाम् । भूरि भोग विरोचिषुरनन्तो विष्णुना श्रित: ॥१४|| इति पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy