SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ (आर्यागिति) विधुरविधिषण-स्नेही पृथ्वीतनयः सुवर्णवर्णतनुः । भवतु सुपार्योऽभयदः प्रतीपचर्यः श्रियेऽवक्रः ॥७॥ (अनुष्टुप् ) चन्द्रप्रम! श्वेतरुचे ! तावकीमूतिरस्यति । तापं प्रजाया विश्वस्य तस्य माऽऽदधति शशम् ॥८॥ (आर्यागिति) नारीणां हृदि निवसस्प-निरुद्ध-गुरुप्रथोज्ज्वलशरीर! । रामेय ! मकरांक ! सुविधे! वृषभासन-विदग्ध ! ॥९॥ (आर्यागिति) जनतापापहृत्कुक्लयाश्चित श्रीरमृतप्रदः । हरिस्तोमाऽभिनन्द्यो वः शीतलोऽव्याद् घनागमः ॥१०॥ (आर्यागिति) प्रियाद् वः काश्चन-रुचिरराजीवाऽऽध्याऽऽसिनी नलीनहस्ता। विष्णुं प्रमोदयन्ती श्रीश्रेयांसस्य सा मृतिः ॥११॥ __(आर्यागिति) तिरस्कुर्वन् कायकान्त्या सिंदूरं महिषध्वजः । समवर्ती वासुपूज्यः सूर्यानंदी सुखाय वः ॥१२॥ १. पौः २. सिद्धि दः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy