SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशिका ( आर्यागिति) यं सततमक्षमालोप-शोभितं सेवते मरालीशः । कमलासनः स्वयंभूस्स, श्रीमान्नाभिभूर्जयति ॥१॥ (अनुष्टुप) अहिताऽपेननिष्णातः पुरुषोत्तमसंश्रितः । विनताऽऽनन्द नो विश्वविनेताऽवतु वोऽजितः ॥२॥ (आर्यागिति) श्रीमान् कैरवबन्धुरविलोचनो गारुडच्छविवपुर्वः । शम्भवजिनोऽस्त्वहीनस्थितिभाक तार्क्ष्यध्वजः प्रीत्यै ॥३॥ (अनुष्टुप) मुदभिनन्दनः स्ताद्वः सुभद्राऽऽभोगभाजनम् । 'सद्धर्मसंयुगाऽरक्तो भव-जैत्रः कपिध्वजः ॥४॥ (आर्यागिति) हर्षितकैः कविनिवहस्स्तुत्योदय ! जनयित! कृतान्तस्य । श्रीसुमते! जीयाश्चिरमिन ! त्वमुच्चै रुषां हन्तः ॥५॥ (अनुष्टुप् ) पद्मप्रभः सौमनसं धर्म विभ्रत्सदाऽऽशये । उमाविभूषितः पातु प्रद्युम्नः श्रीधराङ्गजः ॥६॥ १. निराकरण २. सदर्म संयुनक्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy