________________
संस्कृत विभाग-१ सुहेमविमलाः चिद्वत् सार्वसौभाग्यहर्षदाः । शांति-शोण-सोमविमला: संस्तुताः शं दिशन्तु मे ॥२५॥ मंगलकजकमलांकः कमलांकः कलककं समदकदने । यशसा जितसितकमलः कमलांकं गौतमो दद्यात् ॥२६॥ वन्दे मजिन-निकमलं सोकारककमलमघ-दवविनाशे । मोदे कमलविरहितं नृणां चामधाशं कमलम् ॥२७॥ मोदे जिनकमलभवं समयं प्रापागिश्च कमलफलमृदुलम् । सम्यक्त्वसत्कमलभावतः स क्षपति कम निष्कमलम् ॥२८॥ देवी श्रीकमलांका कमलकर कोचकठिनवक्षोजा । कमलकरं-कनिनादा कमलांकवदर्थदा मेऽस्तु ॥२९॥
(पू. अमर वि. म. ज्ञानभंडार डभोई)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org