SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २९६ स्तुति तरंगिणी केशे कमलसवारिधि - निमहिमकमलो विभाति शान्तिजिनः । अन्याद्याराग कमल ग्राही माया कमलमत्याः ॥१६॥ ॥ १८॥ कमलं चक्रे कुन्थुः सहस्रकमलाभिधान गिरिराजः । कमलेति भव्यं धर्मे स नो जिनः पुरुषवरकमलः ||१७|| विभाविकमला लोक-लोकं नमकमलयोऽरो जीयात् । रापरक मलकवद्यो रेफांतरनंतकमेलघ्नः प्रथमान्तिमकमलहरः साकारानंतकमलभटजेता । निममकलशचिह्ननधरः कमलजजठरो जिनो जीयात् ॥ १९ ॥ तारकमलक्तकोष्ठ के ये साकारकमल धर्मद स्तौमि । लष्टं कमलोच्चपदं तथैव कमलांक सुव्रतजिनेन्द्रम् ||२०|| कमला सुतसमरूप ! नमे ! कुलाकाशकमल सहज निभ । जयकमलसुभगनयन ! साकृतिकमला - मयादिहर ! ॥२१॥ जीयाः सुरनतकमलः कृतकमलः संश्रिते जिनो नेमिः । दुष्कर्मरोग कमलः स्फोटितकमलाक्ष नरक मलः ।। २२।। कमठे कमलमदहरः कमलयसि निजं कुलं कृतेः पार्श्वः । पापकमलणविमुक्तः केऽभ्रे मुनिहृत्कजे कमलः ॥२३॥ कमलपतिक्रमणांकं कमलभवग्रीवमधिपतिं वीरम् | कमलसमभुज कंठं कमलमदामोदमभिवंदे ॥२४॥ १. हशा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy