SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग २९३ इति वर्तमान चतुर्विशतिजिनानां श्री सीमंधरस्य साधारणवृत्या जिनस्य युगपद् बहुजिनानां शाश्वतजिनचतुष्टयस्य सिद्धचक्रस्य च मंगलशब्दार्थ अक्षरार्थ यमकैवर्द्धमानाच स्तुतयः । इति युगप्रधान श्री जिनस्तुति-स्तोत्र-रत्नकोषे तृतीय स्तुतिरूपे प्रस्तावे बहुविधस्तुतिरत्नगर्भा पेटा । (श्री नेमिसरि खंभात) पू. आ.श्री सोमविमलसूरि कृत षोडशोत्तर-शतकमल-शब्दार्थ- गर्मित चतुर्विशति-जिन-स्तुतिः पू. हेमविमलसरि गुरुभ्यो नमः (अवचूर्याम् ) जयश्रीकमलः पातु कमलाकान्तसंस्तुतः 'भद्रोपवेलकमलो, नाभेयः कमलोऽबकः ॥१॥ दुःखं साकमैलत्या क्षपयति निमहेमकमलशाली यः। अमकमलजयकारी, स जयति कमलेहे चिहुनधरः ॥२॥ शमरसस्य नवकमलाकर-स्तुरंगभूमि-मसत्कमलाकरः। विजयते कमलासनविष्टरः, कमलशीषेभवः प्रभुशम्भवः ॥३॥ १. मंगलवने जलम् ॥ २. अलत्या-अरत्या ॥ ३. हेमकरैः सालत्येवं शीलः ।। ४. इन्द्रियजयकारी ॥ ५. हस्ति ॥ ६. सत्कलाकरः ॥ ७. पद्मासनासनः ॥ ८. मृगशीर्षनक्षत्रोद्भवः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy