SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २९४ भव्वाम्बुजे निमदिवाकमलं विशुद्धं, श्री सांवरिं विममहाकमलं गुणानाम् । कायुक्त ककमलं मुनित्तटाके, के तौ कृते कमल - वर्जितमीशमीडे सुमति कर्मलांकमुखं शिवगमाहारमध्यपदकमलम् । कमलंभव विष्णु रुद्रैर्नतपदकमलं जिनं नौमि शिश्राय कमलसदना, कर्मैलपतेः सदृशकमलस विधूतम् । स्तुति तरंगिणी Jain Education International ॥४॥ कमलापतिभिर्नव्यं, शुष्कमलं यं कमल चिह्नम् विककमलगुणैः कलित-, स्तेऽथैव कमलाघन जय सुपार्श्व । अमकलि-कमल- विनाशी, विकॅमकमल प्रशस्यौष्ठः कमलां कांकजितेशः कचे कर्मल - संशोभी ! | विम-विकमल: कुदोष - निमरत्नाकमलं गंभीरः ||८|| कर्मलादि लक्षणयुक्तः साऽऽकृति - कमलादि जनपदे विहृतः । कथित - निमदान - कमलः कमलारामाभवः पातु ॥९॥ For Private & Personal Use Only ॥५॥ ॥६॥ १. मरालम् ॥ २. मृग ॥ ३. समुद्रस्य ॥ ४. व्यवहारिभिः ॥ आर - मंगल इव ओष्ठौ यस्य ॥ ६. चामरसंशोभि ॥ ७ विकलः ॥ तिलकादि ॥ ९ मरुदेशादि ॥ 11911 www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy