SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ न तं ते वासुपूज्योऽसि श्रयती - हापि राज्यश्रीः १९ ॥१२॥ तत्रास्तु शुभकर्माऽद्य - हृदये ! विमलाssगमः । मम स्थेयेावदुक्तव हृदये विमलाssगमः ॥१३॥ 118811 ॥१६॥ हृदि मे तेsस्तु सिद्धान्तः सुरसार्थकलापचित् । जिग्ये येन स्मरोऽनन्त ! सुरसार्थकलाऽवचित् श्रितं धर्म नमाघाऽब्दे, प्रभञ्जनसमानताम् । पोतुं लोकत्रयी - तात !, प्रभञ्जनसमानताम् पुंसः सत्कुमुदोलासे, सदा - नवकलावतः । शिवं शान्ते ! करे स्याच्चत्सदा - नवकलावतः दिनं स्तौमि दिवः पृथ्यां भवदागमहारिणम् | सिद्धान्तं ते च कुन्थो ! ऽन्यभवदाऽऽगमद्दारिणम् ||१७|| कस्को न क्रियते स्वस्य भवता - नवसादरः । जगन्नाथ ! नरोऽतीव, भवता नव सादर ! ॥ १८॥ सुत्वा त्वाऽभृञ्जगन्मोद-जननी श्री प्रभावती । या मल्ले! जयतात्सा ते, जननी श्री प्रभावती ॥ १९ ॥ दिष्टमुक्तिप्रदश्राद्ध-मुनिसुव्रत भारती । 9 जीयात्ते या च तां दत्ते मुनिसुव्रत ! १. स्थेया स्त्वदुक्तश्च ॥ २. पातुम् ॥ ३. Jain Education International महाने कपराजिता । महानेकपराजिता 1 ૨૮૨ For Private & Personal Use Only ।।१५।। भारती ||२०|| भरत क्षेत्र सम्बधिनी ॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy