________________
૨૮૮
स्तुति तरंगिणी
निनीषसि रिपुं नाशं-राजमानवशंभवम् ।। ततो भक्त्या स्तुहि प्राज्ञराजमानव ! शंभवम् ।।३।। श्रियस्तं वृणते विश्वाभिनन्दन सदा-गम ! । चित्ते त्वं यस्य भक्तस्याऽभिनन्दन ! सदाऽऽगमः ॥४॥ शिव श्रीन ऽस्य दरेऽस्त्याऽरमते सुमते हिते । सुमते! यन्मनोऽतीव रमतेऽसुमते-हिते सर्वश्रीवासवच्छेणी पद्मप्रभसमानते । येस्युस्त्वदर्चकोः केचित् पद्मप्रभसमा नते ॥६॥ ये सुपाचे दृशैक्षन्ते भवतापापहारिणा । न दूयन्तेऽस्मरेणैति भवता पापहारिणा ॥७॥ विरज्यस्त्वां भजे पूज्यं चन्द्रप्रभ ! भवादरम् । इष्टदो मे पदं दचा चन्द्रप्रभ भवादरम् ॥८॥ सुविधे! स्तुवतस्ते स्यात्-पदतामरसं सदा । स्तुत्यस्य करगा श्रेयापदताऽमरसंसदा ॥९॥ कः स्तवे शीतल ! प्राज्ञैः सरतिस्तव ने-हिते ।। स्तोतुस्ते हिः हरेर्वाणी सरति स्तवने हिते ॥१०॥ मता श्रेयांसगीर्यस्य परमाऽऽगमभासिता । नेष्टा स्यान्नृपता तस्थाऽपरमाऽऽगमभासिता ११॥
१-२. सम ॥ ३. स्मरणौते ॥ ४. इष्टमोदे पदं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org