SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २८३ संस्कृत विभाग-२ उदधियुग्ममिता भरतेश्वराः ददतु शं विमलीकृत-विष्टपाः ॥२५॥ प्रचुरभङ्गनयैर्वन - गुम्फितं, बहुविधांग-विभक्ति-विराजितम् । जिनवचः कुरुताद् हृदि मे पदं, विमल-भूभृति चैत्यमिवाद्भुतम् ।२६॥ 'सङ्घ भक्ताः सत्प्रभावाः सुरेशाः ज्योतिष्काख्याचासुराद्याः प्रसिद्धाः । यक्षाः दक्षाः सत्यसम्यक्त्वलक्ष्याः, कुर्युस्ते मे शासनं श्रीजिनस्य ॥२७॥ गणपविजयसिंहः सूरिराट् यस्य वंशे दिनकरवस्तेमाश्चन्द्रवत्सौम्यमूर्तिः । अजनि विजययुक्तः पंडित-श्री क्षमात:, जलधिरिव गभीरो बोधितानेकजीवः ॥२८॥ शिशुजिनविजयेनाकारि गेयं जिनानां, रसनिधिमुनिचन्द्रे वत्सरे गीः प्रसादात् । पठति गुणति नित्यं प्रातरुत्थाय भव्यं, नरसुरशिवलक्ष्मीस्तं वृणीतेऽनुरागात् (युग्मम् ) ॥२९॥ १. विमलाचले २. शालिनीवृत्तम् ३. मालिनीवृत्त युग्मम् ४. वि. सं. १७९६) (शुभवीरवि. ज्ञानभंडार पाटण) Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy