SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २८२ स्तुति तरंगिणी विशतु मे मनसि प्रभु-सुव्रतः, कलिमलापगमाद् व्रतशोभिते । समिति-गुप्तिजलोत्कर-सञ्चिते, विनय-लब्ध-सदागमदीपके ॥२०॥ विजयसे विदितं नमिशासनं, स्वपरतत्वविभेदन-भासनम् । कुमतदुनय-कौशिकनाशनं, रविनिभं कमलौघविकासनम् ॥२१॥ युवतिपाशमपास्य महास्थ !, पशुगणं करुणं सुनिभालयन् । यदुवरान्विनिवार्य करग्रहाच्छिवसुखाय दधाव शिवाङ्गभूः ॥२२॥ कमठ-कल्पित-घोरघनाघने, धरणनाथवधूकृतनृत्यके । समतया सुमनाऽरतिरोषमुक्, शमसुख मम रातु स पावराटू ॥२३॥ त्रिविधदानददत्करुणापरो, द्विविधमोहमतङ्गजकेशरी । परमपंचमहाव्रतधूर्वही, वसुमतीतिलकोऽव हि वीर ! माम् ॥२४॥ रजतविद्रुमकाञ्चननीरमुक्-, मरकतद्युतयो वृषभादिकाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy