SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३७० स्तुति तरंगिणी प्रफुल्ल-मल्लि-प्रतिमल्ल-कीर्तिमाः, स मल्लिरुल्लासयतान्मनो मम ॥२०॥ न संगतिर्यस्य कुशील-वद्धिमि,जगाम रामानुरतिं च नैव यः । सौमित्रिमत्यद्भुतमेनमेनसा-, मुद्वासनं श्रीमुनिसुव्रतं स्तुमः ॥२१॥ रागाधरीणां नमने विधौ विदन , नाम्नार्थतां स्वस्य नु शैशवेऽपि यः। प्रत्यंतभूपानिजदर्शनादपि, व्यनीनमत्तं प्रणुमो नमीश्वरम् ॥२२॥ कथंचनाकृष्य विदेशतो जनान् , गुणनिबध्याथ हरेन्मनांसि यः । चिन्त्यः सदा रैवतदुर्गदुर्गहः, स नेमिनामाऽद्भुत-पश्यतो-हरः ॥२३॥ एकस्य दत्तां पदवीमुदीक्ष्य किं, तदर्थनोऽष्टौ फणभृत-कुलानिमाः। भजन्त्यमी यं फणलांछनच्छलात् , पाचप्रभुः रातु स वांछितानि वः ॥२४॥ पंचाननो हन्ति पशून कुरंगकान् , तान् स्वांतरंगांश्चतुराननोऽप्ययम् । विमुच्यमानं यमितीव सेवते, सिंहः स वीरः शिवतातिरस्तु नः ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy