SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ अनंतनाथं विदध्महे तमनंत - संविदं, प्रप्रणिधान - गोचरम् २६९ द्विधा, उच्च | मरोद्भासित- वैभवो निर्वासयन् पातकमद्वितीयकम् । वज्रेण भास्वन्महसा लसन्नसौ, सौधर्मनाथः प्रददातु वोऽर्थितम् ॥१६॥ ॥१५॥ कृशानुसंसाधन - धातु - लेपनैः, कोऽनर्थमायस्यति हेम वीक्षयन् । प्रापद् यदं गद्युतिचंगतां नवे - ( तानवे) त्येवं नु शान्तिः स जिनोऽस्तु शान्तये ॥१७॥ Jain Education International अमन्युरप्यर्हति शान्तचेतसा, योsaf न मंदः किल सूरसूरपि । कृष्णवर्मा छगवाहनोऽपि, न श्री कुन्थुनाथः स पृथुः श्रिये सताम् ॥ १८ ॥ स्वनाम सत्यापयितुं न यः प्रभु-, भगित्व - योगित्व - दशाद्वयेऽपि हि । सच्चक्रवर्तित्वमुवाह सादरं, तं श्रीअरं तीर्थकरं नुमश्विरम् ॥१९॥ विस्तारयन् सप्तसुतत्त्व - वारिधीन्, योऽभूदपूर्वः किल कुंभ संभवः । For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy