SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी किं कौमुदी तदयिता तनुश्रुता, व्याजेन सैनः सुविधिधुनातु नः ॥१०॥ मनाग्मन:संनिहितीकृतोऽपि न,श्चिरादशुष्कानपि पंक-संकरान् । निरशेषतः शोषयति स्म यः प्रभु-, स्तमद्भुतं कंचन शीतलं स्तुमः ॥११॥ विष्णुः पिता यस्य जनन्यपि स्वयं, विष्णुस्तथा विष्णु-रुपासकोऽपि हि। विष्णुर्जगत्केवलसंविदाथ यः, श्रेयांसमेतं मतिमन्नमस्फुरु ॥१२॥ टंकच्छिदा शाणनिशातनादिकां, यद्यातनां गच्छसि हेमकंदल ! । जानीहि तद्यत्तनुकान्तिचौरिका-, फलं स वः श्रीवसुपूज्यमः श्रिये ॥१३॥ क्षमाधरेन्द्रोऽसि ततः क्षमाधरं, मां पंकसत्कव्यसनात् समुद्धर । वराह एवं नु यमाह लक्ष्मग-, स्तं मानसे श्रीविमलं भजामहे ॥१४॥ प्रणेमुषां हंतुमिवाति-वर्तिकाः, श्येनं सदा सन्निहितं दधाति यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy