SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी महोपाध्याय - हेमहंसगणि- विरचिता - स्तुतयः ( वसंततिलकावृत्तम् ) नम्रामरेषु मणिमौलितटीषु येषां पादाः सुखेन नखकोटिनिशातटंकैः । सौवीं लिखति नु जगद् विजय प्रशस्तिं, स्तोम्ये चतुः - सहित - विंशतिमर्हतस्तान् ॥१॥ जगती जातिच्छन्दसि इन्द्रवंश वंशस्थयोः संकर भूता उपजातिः) गंगां द्विमूर्ति चमरावलिच्छला, दुदीक्ष्य संगतुमिवार्क- नन्दिनी । आगाद्यदीयांस युगेऽहिरूपभृ-, जटामिषात्तं वृषभप्रभुं भजे यं श्री - जिनं पुंवरगन्धह स्तिनं, समाश्रितों कच्छल - गंध सिन्धुरः । समैः समं वर्यमजर्यमित्युदा-, हरभिवाभाति जयाय सोऽजितः कार्यं निदानानुगुणं समर्थयन्, श्रीशंभवः शंभवतां तनोतु सः । जितारि - सेनांगभवप्रभुर्यतो, जितारिसेनः समभूद् द्विधापि यः येन स्मरः संवरराजसूनुना, प्राप्यत रूपसंपदा | पराभवं २६६ Jain Education International For Private & Personal Use Only ॥२॥ ॥३॥ 11811 www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy