________________
संस्कृत विभाग-२
सुभक्त्या,
त्वक्तान्यरामा विसरं ऽभिनंदनं श्रीसुमर्ति च वन्दे
शुक्लद्वयं तावदतीन्य लब्धज्ञानोदयस्तत्परतो द्वयेन । अमूल्यकाप्ताऽतुलनिर्वृतिश्री-, शान्तिजिनश्च
चन्द्रप्रभः
उद्दाम - श्रृंगाररसाग्र्यवाप्यः, विलासपुष्प - स्तबक- व्रतत्यः, देव्योऽपि जहूर्न मनांसि येषां ते वीतरागाः कुशलं दिशन्तु
नन्द्यात् ॥११॥
श्री तीर्थ कृद्भक्तसुसंघ - दुष्ट,
भुजंगमत्रासन - वैनतेयः ।
भव्याङ्गिनां विघ्नच्छिदे स्ताद् विबुधाधिनाथः
Jain Education International
गमैरनन्तैर्निचितं नयैश्व, व्योमेव चित्रै - रुडुभिः प्रदीप्तैः ।
स्याद्वाद - संनद्धमजेयमन्यै-, तंगवनौमि वचो (मतं ) जिनानाम् ॥१३॥
विध्यविधानभाजां,
२६५
112 11
:
For Private & Personal Use Only
॥ १२॥
॥१४॥
श्री संघनो भंडार ( पाटण )
www.jainelibrary.org